________________
८ार
३१८ वर्धमानचरितम्
९।४४।१०८ 'इन्द्रियार्थरतिरापदां पदं कस्य वा तनुमतो न जायते।' 'पूर्णे दिने को न हिनस्ति सत्त्वान्' ८।२११९२ 'सुनिश्चितः किं न करोति वीरः' ११४५।१०९
९।४९।१०९ 'युक्तसङ्गममवेक्ष्य दुर्जनः कुप्यति स्वयमकारणं 'को वा न गृह्णाति कृतावदानान्'
'प्रसाधनं भूमिभृतां हि शौर्यम्'
९।६०।१११ परम् ।
९७०।११२ चन्द्रिका नभसि वीक्ष्य निर्मला कः परो भषति मण्ड- 'हत्वा रिपुं को न विभाति युद्ध'
९.८३१११३ लाद्विना ॥'
८।३१।९३ 'गुणाधिके कस्य न पक्षपातः' 'यो विवेकरहितो यथेच्छया वर्तते पथि सतामसम्मते ।
- सर्ग १० निस्त्रपः स खलु दण्ड्यते न कैस्तुङ्गशृङ्गशफवजितः
१०८।११९ पशुः ॥'
'सतां हि लक्ष्म्या विनयो वितीर्यते' ८१३२।९३ 'दयालवो हि प्रणतेषु साधवः'
१०।१४।११९ 'द्वौ सतामभिमतौ नरोत्तमौ जन्म संसदि तयोः
'निरर्थक गजितमप्यकारणम्' १०।२०।१२० प्रशस्यते ।
'किमस्ति लेशोऽपि सुखस्य संसृतौ १०॥३४।१२३ यो न मुह्यति भये पुरास्थिते यस्य संपदि मनो न
'नदीसहस्ररिव यादसां पतिस्तननपादिन्धनसंचयैरिव । माद्यति ॥'
८३५।९४
चिराय संतुष्यति कामघस्मरो न कामभोगः पुरुषो हि 'न्यायहीनमिह यस्य वाञ्छितं खेचरः स इति कथ्यते
जातुचित् ॥
१०॥३६४१२३ कथम् ।
'शुभाशुभं कर्मफलं समश्नुते ध्रुवं पुमान्प्राक्तनमेक एव जातिमात्रमनिमित्त मुन्नतेः किं प्रयाति गगने न
१०।३८।१२३ वायसः ॥'
८।४०।९५
___ 'निवृत्तराग प्रसरस्य यत्सुखं शमात्मकं शाश्वतमात्मनि 'स्तब्धमत्खनति किं न मूलतः पादपं तटरुहं नदीरयः। स्थितम । वेतसः प्रणमनाद्विवर्धते चाटुरेव कुरुते हि जीवितम् ।' दुरन्तमोहानलतप्तचेतसः किमस्ति तस्यैकलवोऽपि
१०॥४२॥१२४ 'संभ्रमेऽपि कुशलो न मुहयति' ८।६६।९८
'जरागृहीतं नवयौवनं यथा निवर्तते नैव पुनःकदाचन । 'न श्रिये किमनुरूपसंगमः' .. ८।६७।९९
तथायुरारोग्यमपि प्रतिक्षणं विलप्यमानं नियतेन सर्ग ९
मृत्युना ॥'
१०१४४।१२४ 'सेवामतो नेच्छति पापभीरुः'।
९।५।१०३ निबन्धनं नास्ति हि भव्यचेतसाम्' १०.५६।१२६ 'गुणच्युतः को लभते प्रतिष्ठाम्'
९॥७॥१०३ 'तमोपहा धीः सकलार्थ दर्शनम्' १०॥६१।१२७ 'प्राणव्ययं वाञ्छति को न धीरः। ९।८।१०३ 'महात्मनां नात्र वयः समीक्ष्यते' १०॥६४।१२७ 'न साधयेत् किं खलु सुप्रयुक्तः । ९।११।१०४ 'सुखं किमन्यन्निजबन्धुदर्शनात्' १०७४।१२८ 'कोपो हि शौर्यस्य परः सहायः ।' ९।२२।१०५
सर्ग ११ 'विगुणो हि हेयः'
९।३३।१०५ 'को निर्दयः संश्रयिणां विपत्तो' ९।२८।१०६ 'न हि कणिकापि सुखस्य नारकाणाम' ११।२३।१३५ 'न दुःखितं हन्ति महानुभावः' ९।३२।१०७ 'जिनवचनरसायनं दुरापं श्रतियुगलाज्जलिना निपीय'दौःस्थ्यं न स्थेमपरिष्कृतानाम् ।' ९।३८।१०८ मानम् । 'विपत्सु वामोऽप्युपयोगमेति' ९।३९।१०८ विषयविषतषामपास्य दूरं कमिह करोत्यजरामरं न 'समो हि जात्यो विधुरे सुखे वा' ९।४०।१०८ भव्यम् ॥'
११०४०।१३८ 'अहार्य धैर्य प्रसरो हि धीरः' ९।४३१०८ 'जनयति सद्विरहो न कस्य वाधिम' १११५२।१३९
८।४८।९६
रागिणः ॥'