SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सुभाषित संचय 'धृतिकवचितधीरमानसस्य प्रशमरतिर्न सूधायते सर्ग १४ किमेका।' १११५८।१४० 'विद्यन्ते भुवि महतां न दुष्कराणि' १४।४।१६८ 'न हि विधुरे परिमुह्यते क्षमावान्' १११६१११४० 'संसार व्यसननिरासिनी मुमुक्षोः, शोभायै भवति न 'सम्यक्त्वशुद्धिरथवा न सुखाय केषाम्' १११६४।१४१ कस्य वा तपस्या' १४।१२।१६९ 'कस्योन्नतिं न कुरुते भुवि साधुवाक्यम्'१११६७।१४१ 'शीतांशोरिव किरणाः सतां गुणोघा, विश्वासं विदसर्ग १२ धति कस्य वा न शुभ्राः।' १४।१४।१७० 'प्रियेषु यत्प्रेमरसावहत्वं तच्चारुताया हि फलं प्रधा 'को दिष्टया भवति सचेतनो महत्या' १४।१५।१७० नम्' 'प्राग्जन्म प्रजनितभूरि पुण्य शक्तिः, किं कासां न 'तथाहि लोके महतां विभूतिमहीयसी नापि विकार भवति संपदां सवित्री।' १४॥२०११७१ हेतुः' १२।३३।१४८ 'प्राज्ञानां किमिह कुतूहलस्य हेतुः' १४।२१।१७१ 'अचिन्त्यरूपा महतां हि वृत्तिः' १२॥३४॥१४८ 'दु.साध्यं न हि भुवि भूरिपुण्यभाजाम् ।' 'भव्ये मुमुक्षोर्न हि निःस्पृहा धीः' १२।४४।१४९ १४।२३।१७१ 'संसारवासस्य हि कर्म हेतुः' १२।५२।१५० 'दुःप्रापं न हि जगतां समग्रपुण्यैः' १४।३१।१७२ 'प्रत्येति भव्यो हि मुमुक्षुवाक्यम्' 'धीराणां न हि विभवो विकारहेतुः' १४।३६।१७३ १२।५९।१५१ 'न कालहानिर्महतां हितार्थे' 'श्रेयोऽर्थान्नहि विजहाति निर्मला धीः' १४।३८।१७३ १२।६१।१५१ 'मोहान्धो ननु सकलोऽपि जीवलोकः' १४।४३।१७४ सर्ग १३ 'ते धन्या जगति विदां त एव मुख्याः पर्याप्तं सुकृत'प्रीतये भुवि न कस्य सुपुत्रः' १३।१९।१५६ फलं च भूरि तेषाम् ।' 'संसृतेर्भुवि बिभेति हि भव्यः' १३।२२।१५७ 'यस्तृष्णाविषलतिका समूलतूलं प्रोन्मूल्य प्रतिदिशमु'श्रीमतामविनयो हि सुदूरः' १३।२३।१५७ ज्झिता सुदूरम् ।' १४।४४१७४ 'चन्दनः किम् जहाति हिमत्वं सर्पवक्त्रविषवह्वियतो- 'संसारो व्यसनमयो ह्यनात्मनीनः' १४।४६।१७४ ऽपि।' १३।२७।१५७ 'भ्रान्तात्मा प्रशमरतो न जातु लोकः' १४।४७१७४ 'यस्य रज्यति मनो न कलत्रे सत्यपि स्मरभये स हि 'जीवानामहितरतिः परं स्वभावः' १४॥४८१७५ १३।२८।१५८ सर्ग १५ 'कं न तापयति मित्रवियोगः' १३१४०।१५९ 'ज्ञात्वा दौस्थ्यं संसृतेरप्रमेयं, भव्यः को वा सिद्धये 'आपदा परिगतं सुकृतज्ञः स्वोपकारिणमपोज्झति को नोत्सहेन ।' १५।१।१७६ वा।' १३३४४।१६० सर्ग १६ 'रन्ध्रमेत्य मलिनो हि बलीयान्' १३।४९।१६१ 'न हि दुर्जयोऽस्ति सुतपोऽवलम्बिनाम्' १६।८।२१८ 'न श्रिये हि तमसा सहयोगः' १३।५०।१६१ श्रुतमिद्धमप्यफलमेव विषयनिरतस्य चेष्टिते। 'रागिणः खलु न सिध्यति कार्य किञ्चिदप्यभिमतं शस्त्रमिव निशितमाजिमुखे भय विह्वलस्य समवेहि पुरुषस्य' १३।५९।१६३ केवलम् ।' १६।१०।२१९ 'नूनमूनमपि वा जयलक्ष्मीरभ्युपैति समये सुसहायम्' 'शमिनामहो चरितमद्भुतास्पदम्' १६।२९।२२१ १३।६५।१६४ 'भीतिविरहितसमाचर हितसमाचरणः, किमु दुष्करेऽपि परिमुह्यति 'प्रेम कस्य न करोति हि मायाम्' १३॥६९।१६४ सार १४ प्रभुः।' १६।३०।२२१ 'योषितां खलु मनो हि निगूढम्' १३१७०।१६४ 'त्यक्तसकलममतोऽपि सदा यतते परोपकृतये हि 'स्निह्यत्यहो युवतिरेव चिराय पुंसः' १३।७८१६६ सज्जनः ।' १६॥४१२२३ धीरः'
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy