________________
सुभाषित संचय
३१७
८५।९०
'सुवशीकरणं शरीरिणां प्रियवाक्यादपरं न विद्यते। 'उपगच्छति सामभिः शमं महतो नैव निसर्गशात्रवः । मधुरं च रुवन् यथोचितं परपुष्टोऽपि जनस्य वल्लभः ॥' भजते च स तैः प्रचण्डतां सलिलरौर्वशिखीव वारिधेः॥ ७।१९।७८
७।४३८१ 'कुपितस्य रिपोः प्रशान्तये प्रथमं साम विधीयते बुधैः। 'सविचार्य कृताद्धि कर्मणः परिणामेऽपि भयं न जायते । कतकेन विना प्रसन्नतां सलिलं कर्दमितं प्रयाति किम् ॥' अतएव विवेकवान् क्रियामविचारभते न जातुचित् ॥ ७२११७८
७.५२।८२ 'वचसा परुषेण वर्धते मदुना शाम्यति कोप उद्धतः । 'किमसाध्यं पुरुपुण्यसम्पदः'
७५७।८३ पवनेन यथा दवानलो घनमुक्तेन च भूरिवारिणा ॥' 'कुरुते प्रियतामपूर्वता ननु कान्त्या रहितेऽपि वस्तुनि।' ७।२२।७८
७।७३।८५ 'उपयाति न विक्रियां परः परिणामेऽपि च सान्त्व- 'ननु दुःशिक्षितमापदां पदम् ।' ७७९३८५ साधितः।
'नहि सेवकः स्वतन्त्रः'
७।९७४८८ सलिलेन तु भस्मसात्कृतो ज्वलनः प्रज्वलितुं किमीहते॥'
सर्ग ८
७/२४।७८ 'तोयधेरतिमहत्वमम्भसः किं ब्रवीति न तरङ्ग संहतिः' 'विकृति भजते न जातुचित्कूपितस्यापि मनो
८।३।८९ महात्मनः ।
'साधवो ननु परोक्षबान्धवाः' परितापयितुं न शक्यते सलिलं वारिनिधेस्तृणोल्कया॥' 'जन्मनः खलु फलं गुणार्जनं प्रीणनं गुणफलं महात्म७२५४७८ नाम् ।'
८७.९० 'नयवर्त्मनि यः सुनिश्चितं यतते तस्य न विद्यते रिपः। 'यः प्रतीपमुपयाति वर्त्मनः सोऽधिगच्छति किमीप्सितां ननु पथ्यभुजां किमामयः प्रभवत्यल्पमपि प्रबाधितुम् ॥' दिशम् ।'
८।९।९० ७।२६।७९ 'स्वामिनं सहदमिष्टसेवक वल्लभामनुजमात्मजं गुरुम् । 'नयवित्स बुधैः प्रशस्यते कुरुते यस्य वचोऽर्थसाधनम् ॥' मातरं च पितरं च बान्धवं दूषयन्ति न हि नीति७३२७९ वेदिनः ॥'
८.१०.९० 'परिकूप्यति यः सकारणं नितरां सोऽनुनयेन शाम्यति । 'चित्तवत्तिमवयन प्रभोः पुरा कः करोति विनयातिलअनिमित्तरुषः प्रतिक्रिया क्रियतां केन नयेन
नम् ।'
८।१२।९१ कथ्यताम् ॥'
७।३३।७९ 'यः सदा भवति निजितेन्द्रियस्तस्य नास्ति परिभूति'अतिरोषवतो हितं प्रियं वचनं प्रत्युत कोपदीपकम् । रन्यतः । शिखितप्ततमे हि सपिषि प्रपतत्तोयमपैति वह्निताम॥' जीवितं ननु तदेव सम्मतं यन्निकाररहितं मनस्वि७.३४।८० नाम् ॥'
८।१८।९१ 'अभिमानिनमार्द्रचेतसं पुरुष प्रह्वयति प्रियं वचः ।' 'तावदेव पुरुषः सचेतनस्तावदाकलयति क्रमाक्रमम् ।
७।३५८० तावदुद्वहति मानमन्नतं यावदिन्द्रियवशं न गच्छति ॥' 'मृदुतामुपयाति वह्निना खरतामेति जलेन चायसम् ।
८।१९।९२ इति वैरिनिपीडितस्तथा विनति याति खलो न 'यः कलत्रमय पाशवेष्टितो सून्नतोऽपि स विलङ्घयते चान्यथा ॥'
७/३६१८० परैः । 'न भवत्यथ कस्य वा सतः परिभूतेरिह कारणं क्षमा ॥' 'वल्लरीवलयितं महातरुं नाधिरोहति किमाशु बालकः ७१४१५८०
८।२०।२.