________________
यः।
३१६
वर्धमानचरितम् 'कृतभरिपराक्रमेऽपि शत्रौ प्रतिलोमे न करोति पौरुषं मन्दानिलोल्लसितपुष्पभरानतोऽपि
कि सेव्यते विषतरुमधुपव्रजेन ॥' ६।४८७० प्रतिबिम्बितमीक्षते स पश्चान् निजनारीमुख- किं वा विमूढमनसामजितेन्द्रियाणां,संपत्सुखाय सुचिरं दर्पणे कलङ्कम् ॥' ४७१।४२ . परिणामकाले'
६१५७१७२ 'किं वा महान् व्यवसिताद्विनिवृत्य याति' ४१८२।४३ मितिमान्नहि वक्त्यकार्यम'
६।५८७२ 'पुंसां तपो ननु विभूषणमेकमेव' ४।८४।४३ 'अस्वन्तको ननुभवत्यचिरादरातिः काले गदश्च सहसा 'कोपो हि कारणमनर्थपरम्परायाः' ४।९११४४ परिवर्द्धमानः'
६१६११७३ सर्ग ५
'अवसरसमावृत्तिनृणां फलं मति सम्पदः' ६७११७३
सर्ग ७ 'को वा मदिनां विवेकः'
५।५।४६
'ऋतुभिस्तरवो विना स्वयं ननु पौष्पी श्रियमुद्वहन्ति 'मनोहरे को न हि सक्तिमेति' ५।२११५०
किम् ।' 'पुण्योदयात्साध्यमहो न किं स्यात्' ५।२९।५१
७।२।७६ ; 'गुणिनां भवति प्रसङ्गतो गुणहीनोऽपि गुणी धरातले । 'गुणसंग्रहे जगति यत्नपरः शिशुरप्यहो भवति सत्पुरुषः' ।
सुरभीकुरुतेऽथ कर्परं सलिलं पाटलपुष्प वासितम् ॥'
७४७६ 'मदुनोत्यहो खलु जगद् व्यसनम्' ५१७२१५७
७।१७ 'समपेत्य निसर्गतः शुची ननु यत्किञ्चिदपि प्रकाशते । 'मुदे गुणस्तुतिरहो महताम्'
५।९३१५९
• तुहिनद्यतिबिम्बसंश्रितो मलिनोऽपि प्रतिभासते मगः ॥' सर्ग ६
७९७६ 'नैसर्गिको हि महतां विनयो महत्सु'
६७।६४ 'उपयाति जडोऽपि पाटवं सहसोपघ्नविशेषतः परम् । 'स्तब्धो महान् गुरुजने न गुणाधिकोऽपि' ६८।६४ करवालगतः पयोलवः करिणां किं न भिनत्ति मस्त'केषां तनोति न मुदं प्रियबन्धुसङ्गः' ६।९।६४ कम् ॥'
७.१०७७ 'कालविदो हि दक्षाः'
६।१०।६५ 'ननु सर्वविदोऽपि राजते न वचः श्रोतरि बोधजिते । 'पूर्वक्रमो ननु सतामविलङ्घनीयः' ६।१५।६५ परिणतरि नष्टलोचने सफल: किं नु कलत्र विभ्रमः ॥' 'सम्बन्धमेत्य महता सह को न तुष्येत्' ६।२२।६६
७।१३१७७ 'सीदत्यहो मतिमतां मतिरप्पभावे' ६१४३१७० पुरुषस्य परं विभूषणं परमार्थं श्रुतमेव नापरम् । 'कोपान्नशत्रुरपरोऽस्ति शरीरभाजां लोकद्वयेऽपि विपदां प्रशमो विनयश्च तत्फलं प्रकटं नीतिविदः प्रचक्षते ॥' ____ ननु हेतुभूतः' ६।४।७०
७१४१७७ 'तृष्णां विवर्धयति धैर्यमपाकरोति
"विनयप्रशमान्वितं सदा स्वयमेवोपनमन्ति साधवः । प्रज्ञां विनाशयति संजनयत्यवाच्यम् ।
स च साधु समागमो जगत्यनुरागं विदधाति केवलम् ।। संतापयेत्स्ववपुरिन्द्रियवर्गमुग्रः
७१५।७७ पित्तज्वरप्रतिनिधिः पुरुषस्य कोपः ।' ६।४६७० 'अनराग पराजितं जगत्सकलं किङ्करतां प्रपद्यते ।' 'रागंदृशोर्वपुषि कम्पमनेकरूपं
७।१६७७ चित्तं विवेकरहितानि विचिन्तितानि ।
'निजगेयगुणेन कि गुणः कुरुते कस्य न कार्यसाधनम् ।' पुंसाममार्गगमनं श्रमदुःखजातं
७.१७१७७ कोपः करोति सहसा मदिरामदश्च' ।। ६।४७७०
'परुषाच्च मृदुः सुखावहः पर मित्युक्तमुपाय वेदिभिः । 'यः कुप्यति प्रतिपदं भुवि निनिमित्त
परितापयति क्षिति रविन्नु निर्वापयति क्षपाकरः॥' माप्तोऽपि नेच्छति जनः सह तेन सख्यम् ।
७।१८।७८