SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ यः। ३१६ वर्धमानचरितम् 'कृतभरिपराक्रमेऽपि शत्रौ प्रतिलोमे न करोति पौरुषं मन्दानिलोल्लसितपुष्पभरानतोऽपि कि सेव्यते विषतरुमधुपव्रजेन ॥' ६।४८७० प्रतिबिम्बितमीक्षते स पश्चान् निजनारीमुख- किं वा विमूढमनसामजितेन्द्रियाणां,संपत्सुखाय सुचिरं दर्पणे कलङ्कम् ॥' ४७१।४२ . परिणामकाले' ६१५७१७२ 'किं वा महान् व्यवसिताद्विनिवृत्य याति' ४१८२।४३ मितिमान्नहि वक्त्यकार्यम' ६।५८७२ 'पुंसां तपो ननु विभूषणमेकमेव' ४।८४।४३ 'अस्वन्तको ननुभवत्यचिरादरातिः काले गदश्च सहसा 'कोपो हि कारणमनर्थपरम्परायाः' ४।९११४४ परिवर्द्धमानः' ६१६११७३ सर्ग ५ 'अवसरसमावृत्तिनृणां फलं मति सम्पदः' ६७११७३ सर्ग ७ 'को वा मदिनां विवेकः' ५।५।४६ 'ऋतुभिस्तरवो विना स्वयं ननु पौष्पी श्रियमुद्वहन्ति 'मनोहरे को न हि सक्तिमेति' ५।२११५० किम् ।' 'पुण्योदयात्साध्यमहो न किं स्यात्' ५।२९।५१ ७।२।७६ ; 'गुणिनां भवति प्रसङ्गतो गुणहीनोऽपि गुणी धरातले । 'गुणसंग्रहे जगति यत्नपरः शिशुरप्यहो भवति सत्पुरुषः' । सुरभीकुरुतेऽथ कर्परं सलिलं पाटलपुष्प वासितम् ॥' ७४७६ 'मदुनोत्यहो खलु जगद् व्यसनम्' ५१७२१५७ ७।१७ 'समपेत्य निसर्गतः शुची ननु यत्किञ्चिदपि प्रकाशते । 'मुदे गुणस्तुतिरहो महताम्' ५।९३१५९ • तुहिनद्यतिबिम्बसंश्रितो मलिनोऽपि प्रतिभासते मगः ॥' सर्ग ६ ७९७६ 'नैसर्गिको हि महतां विनयो महत्सु' ६७।६४ 'उपयाति जडोऽपि पाटवं सहसोपघ्नविशेषतः परम् । 'स्तब्धो महान् गुरुजने न गुणाधिकोऽपि' ६८।६४ करवालगतः पयोलवः करिणां किं न भिनत्ति मस्त'केषां तनोति न मुदं प्रियबन्धुसङ्गः' ६।९।६४ कम् ॥' ७.१०७७ 'कालविदो हि दक्षाः' ६।१०।६५ 'ननु सर्वविदोऽपि राजते न वचः श्रोतरि बोधजिते । 'पूर्वक्रमो ननु सतामविलङ्घनीयः' ६।१५।६५ परिणतरि नष्टलोचने सफल: किं नु कलत्र विभ्रमः ॥' 'सम्बन्धमेत्य महता सह को न तुष्येत्' ६।२२।६६ ७।१३१७७ 'सीदत्यहो मतिमतां मतिरप्पभावे' ६१४३१७० पुरुषस्य परं विभूषणं परमार्थं श्रुतमेव नापरम् । 'कोपान्नशत्रुरपरोऽस्ति शरीरभाजां लोकद्वयेऽपि विपदां प्रशमो विनयश्च तत्फलं प्रकटं नीतिविदः प्रचक्षते ॥' ____ ननु हेतुभूतः' ६।४।७० ७१४१७७ 'तृष्णां विवर्धयति धैर्यमपाकरोति "विनयप्रशमान्वितं सदा स्वयमेवोपनमन्ति साधवः । प्रज्ञां विनाशयति संजनयत्यवाच्यम् । स च साधु समागमो जगत्यनुरागं विदधाति केवलम् ।। संतापयेत्स्ववपुरिन्द्रियवर्गमुग्रः ७१५।७७ पित्तज्वरप्रतिनिधिः पुरुषस्य कोपः ।' ६।४६७० 'अनराग पराजितं जगत्सकलं किङ्करतां प्रपद्यते ।' 'रागंदृशोर्वपुषि कम्पमनेकरूपं ७।१६७७ चित्तं विवेकरहितानि विचिन्तितानि । 'निजगेयगुणेन कि गुणः कुरुते कस्य न कार्यसाधनम् ।' पुंसाममार्गगमनं श्रमदुःखजातं ७.१७१७७ कोपः करोति सहसा मदिरामदश्च' ।। ६।४७७० 'परुषाच्च मृदुः सुखावहः पर मित्युक्तमुपाय वेदिभिः । 'यः कुप्यति प्रतिपदं भुवि निनिमित्त परितापयति क्षिति रविन्नु निर्वापयति क्षपाकरः॥' माप्तोऽपि नेच्छति जनः सह तेन सख्यम् । ७।१८।७८
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy