SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सुभाषित संचय वर्द्धमानचरित्र अनेक सुभाषित रत्नोंका भाण्डार है । यहाँ सर्गानुक्रमसे कुछ सुभाषितों का संचय किया जाता है सर्ग १ 'फलार्थिनां नास्ति हि दुष्करेच्छा' १।५।१ 'नापेक्षतेऽर्थापचयं न कष्टं न वृत्तभङ्गं भुवि नापशब्दम् । मूढी कृतः सन् रसिकत्ववृत्त्या कविश्च वेश्यापितमान सश्च ॥' १।६।२ १।२४|४ १।२६।५ १।६१।११ 'भ्रान्तात्मनो नास्त्यथवा विवेकः ' 'कामाकुलितो हि मूढः ' 'क्लेशो हि कल्पतरुरेव सति प्रयुक्तः ' 'शुद्धात्मनां न तु विकारकरं हि किञ्चित्' 'धर्मानुरागमतयो हि भवन्ति भव्याः ' 'सदानुकूला हि भवन्ति भार्या : ' १।६४।१२ १।६५।१२ १६७/१२ 'न किंवा संघत्ते भुवि गुणगणानामुपचयः ' १।६८।१२ सर्ग २ ' पितुः सुपुत्रो ह्यनुकूलवृत्तिमान् ' 'सुखाय केषां न निरीक्षणं प्रभोः ' 'धर्मधना हि साधवः ' 'प्रिया न केषां भुवि भूरिदानिनः ' 'प्रभवो हि वत्सला ः ' 'मनोहरे वस्तुनि को न रज्यते' 'न विद्यते चेद्यदि गोत्र सन्ततिः २।१।१३ २||१३ २।४।१३ २।५।१३ २।६।१३ २८|१४ किमात्मजेभ्यः स्पृहयन्ति साधवः ' २|२८|१६ २।३५।१७ २।३६।१७ २|३७|१७ २।५१।१९ 'सतां वियोगे हि बुधोऽपि खिद्यते' 'महीयसां को न सुखाय चेष्टते' 'शुचो वशः का पुरुषो न धीरधीः ' 'प्रियाः समानव्यसना हि देहिनाम्' ' तथाहि लोके सकले न दृश्यते समाश्रयः कोऽपि समस्तसंपदाम् ' 'कथं सुगन्धे मलिनात्मनां रतिः ' 'चला लोके मधुपायिनां रतिः' २०५४/२० २।५५/२० २/५७/२० सर्ग ३ 'विनयेन विना का श्रीः ' ३।३।२३ 'रागो बन्धाति कर्माणि वीतरागो विमुञ्चति । 'जीवो जिनोपदेशोऽयं संक्ष पाद्बन्धमोक्षयोः ॥' ३।३१।२५ 'अयाकस्मिकतः साधोः संयोगात्को न शाम्यति' ३।३९।२५ 'नैर्ग्रन्थ्यं हि परं धत्ते धीरचित्तो न कातरः ' ३।६६।२८ 'संसृतो वर्तमानस्य कस्य मृत्युरगोचरः ' ३।७१।२८ 'गृहिणी गृहभूषणा' ३|८०|२९ 'हा हा पुण्यक्षये किं वा विश्लेषं नोपगच्छति' ३।१०६।३१ सर्ग ४ 'वलिना पलितेन चाभिभूतं तदिदं सम्प्रति कस्य वा न शोच्यम्' ४।१७।३५ 'खलु वृद्धस्य विवर्द्धते हि मोह : ' 'महतां किं विषयेषु सक्तिरस्ति' 'निःस्पृहता सतां हि जुष्टा' 'स्थितिमाक्रामति किं महानुभावः' 'प्रियजानेः स्वजनो हि वैरिवर्ग : ' 'न विषं मरणस्य हेतुभूतं न तमो दृष्टिपथावृत्ति ४३१३६ प्रवीणम् । बहुदुःखकरं न चापि घोरं नरकं न्यायविदः कलत्रमाहुः ॥ ' ४|३७|३७ 'असतां वचने प्रवर्तमानो विपदां याति हि पात्रतामवश्यम्' ४|३८|३७ 'ननु कस्याभिमते मतिर्न लुब्धा' 'मतयो हि प्रति पूरुषं विभिन्नाः ' ४११८३५ ४।२१।३५ ४।२२।३५ ४२५३६ ४|३९|३८ ४४७१३९
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy