________________
सुभाषित संचय
वर्द्धमानचरित्र अनेक सुभाषित रत्नोंका भाण्डार है । यहाँ सर्गानुक्रमसे कुछ सुभाषितों
का संचय किया जाता है
सर्ग १
'फलार्थिनां नास्ति हि दुष्करेच्छा' १।५।१ 'नापेक्षतेऽर्थापचयं न कष्टं न वृत्तभङ्गं भुवि नापशब्दम् ।
मूढी कृतः सन् रसिकत्ववृत्त्या कविश्च वेश्यापितमान
सश्च ॥'
१।६।२
१।२४|४
१।२६।५
१।६१।११
'भ्रान्तात्मनो नास्त्यथवा विवेकः ' 'कामाकुलितो हि मूढः ' 'क्लेशो हि कल्पतरुरेव सति प्रयुक्तः ' 'शुद्धात्मनां न तु विकारकरं हि किञ्चित्' 'धर्मानुरागमतयो हि भवन्ति भव्याः ' 'सदानुकूला हि भवन्ति भार्या : '
१।६४।१२ १।६५।१२
१६७/१२
'न किंवा संघत्ते भुवि गुणगणानामुपचयः ' १।६८।१२ सर्ग २
' पितुः सुपुत्रो ह्यनुकूलवृत्तिमान् '
'सुखाय केषां न निरीक्षणं प्रभोः '
'धर्मधना हि साधवः '
'प्रिया न केषां भुवि भूरिदानिनः ' 'प्रभवो हि वत्सला ः '
'मनोहरे वस्तुनि को न रज्यते'
'न विद्यते चेद्यदि गोत्र सन्ततिः
२।१।१३
२||१३
२।४।१३
२।५।१३
२।६।१३
२८|१४
किमात्मजेभ्यः स्पृहयन्ति साधवः ' २|२८|१६
२।३५।१७
२।३६।१७
२|३७|१७
२।५१।१९
'सतां वियोगे हि बुधोऽपि खिद्यते' 'महीयसां को न सुखाय चेष्टते' 'शुचो वशः का पुरुषो न धीरधीः '
'प्रियाः समानव्यसना हि देहिनाम्'
' तथाहि लोके सकले न दृश्यते समाश्रयः कोऽपि समस्तसंपदाम् '
'कथं सुगन्धे मलिनात्मनां रतिः ' 'चला
लोके मधुपायिनां रतिः'
२०५४/२०
२।५५/२०
२/५७/२०
सर्ग ३
'विनयेन विना का श्रीः '
३।३।२३
'रागो बन्धाति कर्माणि वीतरागो विमुञ्चति । 'जीवो जिनोपदेशोऽयं संक्ष पाद्बन्धमोक्षयोः ॥' ३।३१।२५
'अयाकस्मिकतः साधोः संयोगात्को न शाम्यति' ३।३९।२५
'नैर्ग्रन्थ्यं हि परं धत्ते धीरचित्तो न कातरः '
३।६६।२८
'संसृतो वर्तमानस्य कस्य मृत्युरगोचरः ' ३।७१।२८ 'गृहिणी गृहभूषणा'
३|८०|२९
'हा हा पुण्यक्षये किं वा विश्लेषं नोपगच्छति'
३।१०६।३१
सर्ग ४
'वलिना पलितेन चाभिभूतं तदिदं सम्प्रति कस्य वा न शोच्यम्'
४।१७।३५
'खलु वृद्धस्य विवर्द्धते हि मोह : ' 'महतां किं विषयेषु सक्तिरस्ति' 'निःस्पृहता सतां हि जुष्टा' 'स्थितिमाक्रामति किं महानुभावः' 'प्रियजानेः स्वजनो हि वैरिवर्ग : ' 'न विषं मरणस्य हेतुभूतं न तमो दृष्टिपथावृत्ति
४३१३६
प्रवीणम् ।
बहुदुःखकरं न चापि घोरं नरकं न्यायविदः कलत्रमाहुः ॥ ' ४|३७|३७ 'असतां वचने प्रवर्तमानो विपदां याति हि पात्रतामवश्यम्'
४|३८|३७
'ननु कस्याभिमते मतिर्न लुब्धा'
'मतयो हि प्रति पूरुषं विभिन्नाः '
४११८३५
४।२१।३५
४।२२।३५
४२५३६
४|३९|३८
४४७१३९