SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ स्ववशं विनिन्यतुरनन्यसमे स्वहृदयकर कस्चितेन नित्यं स्वाख्यातो जगतां हिताय परमो स्वामिनं सुहृदमिष्टसेवकं स्वेदार्द्रनिर्मलत प्रतिबिम्बितेन हतमानुषास्थिपरिपाण्डुरितं हत्वा घातिचतुष्टयं हलधरो हत्वैवं हयकन्धरं निजरिपुं हरिकरिशयुपुण्डरीककङ्क हरिणानपि वेगशालिनो हरेरुदीचीमवसन्ननायकां हर्म्या शिखरानद्ध हा स्वर्गविभ्रमोपेत ३८ पद्यानुक्रमणी ५।५०/५४ हिततरमिह नास्ति किञ्चिदन्यज् १५।१०४ १९६ हिमक्षतां वीक्ष्य समस्तपद्मिनी १५/१००/१९५ हिमव्यपायाद्विशदां सुखावहां हिंसानृतस्तेयरतिव्यवाय ८१०९० ६।३१।६८ हिंसानृतस्तेयवधूव्यवाय हिसानृतस्तेयपरिग्रहैक ५८१५८ हिंसादिषु स्फुटमिहैव १०।१०।१३१ हुतभुजि परितापयन्ति चण्डा ९१०२११७ हृतकर्म मलानुदङ्मुखेन ११।१४।१३३ हृदयतो भवता सुनिराकृतः ७।१७।७७ हे खेचराः श्रुतमिदं ननु किं १०।६।११८ हेतीनां निवहमनेकभेदभिन्नं हेमशालखचितामलरत्न ३।४५।२६ ३।१०४१३१ हैमे द्वितीयमणिपीठतले २९३ ११।३९।१३७ २।५३।१९ २५८/२० १५।५२।१८४ १२/५० १५० १५।१४३।२०६ १५।५९।१८६ ११।१०।१३३ १७।११४।२४६ १८।६६।२६२ ६।२५।६७ १४।३३।१७२ १३।९।१५४ १८।३२।२५५ ·
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy