________________
२९२
वर्धमानचरितम्
सुखमिदमिति यद्य दात्मबुद्धया सुखाय सर्वत्र सदा शरीरिणां सुगुणरत्नधिरप्यजडाशयो सुतं गृहीत्वा व्रजता तपोवनं सुतयोषितोऽप्यनभिवीक्ष्य सुतपोरणे मुनिनृपस्य सुतरामशिक्षत कलाः सकला सुतारया श्रीविजयस्य मानसं सुतयोः पुरतः प्रजापतिः सुतोऽर्ककीर्तिः क्षपितारिकीतिः सुतीर्थकत्वं सुभगो यशः स्यात् सुदुस्तरानादिदुरन्त सुनिवारान्विविधान्विधिज्ञः सुनिश्चलातिष्ठदसौ तदीये सुपयोधराः शफरलोलदृशः सुमनोऽन्वितमप्यपेतबोधं सुरक्तसर्वप्रकृतिः प्रतापी सुराज्ञि यस्मिन्परिपाति मेदिनी सुवशीकृताक्षहृदयस्य सुविचार्य कृताद्धि कर्मणः सुवि प्रियश्चारुफलेषु पादपो सुवशीकरणं शरीरिणां सूक्ष्म क्रियासु प्रतिपातितेन सूर्यांशवो निपतिता भुवनोदरेषु सृजन्ति रात्रावपि यत्र सेनामथ प्रमुदितां प्रधनागमस्य सौधगोपानसीलग्न सौधर्मकल्पमथ धर्मफलेन सौधर्मकल्पादवतीर्य पुत्रः सौधे सुधाधवलिते मृदु सौन्दर्ययौवननवोदय सौम्याकृतिः कस्त्वमनन्यसाम्य सौम्याविद्धकुलालचक्रवदथो सौवर्णं सदनपरिच्छदं विचित्र स्कन्धाः प्रोक्ता द्वयाद्यनन्तप्रदेशः स्तब्धमुत्खनति किं न मूलतः
११।२३।१३५ स्तुत्ववमिन्द्रः सुचिरं जिनेन्द्र १०।१६।१२० स्तुत्वा तमित्यथ सुराः पुनराशु १८।६२।२६१ स्त्रीरागादिकथाश्र तेविरमणं
२१३०११७ स्थातुं निमेषार्धमपि प्रतीता ५।७११५६ स्थितिहीनमिति प्रतीततत्त्वा १६।८।२१८ स्थित्वाग्रतस्तस्य मुनेरदूरे
५।६४।५६ स्थिरसंगतो विनयसारधनो १०७८।१२९ स्थूणाकारे पुरे सोऽभूद्
७७२।८५ स्थैर्यार्थमेषामथ भावनाः स्युः ५।१०५।६१ स्निह्यति त्वयि गुधाधिके परं १५।१८४।२१४ स्पर्शाष्टकं पञ्च रसाः शरीर
१३.१ स्पृश्यते स दुरितेन न राज्य ९८४।११४ स्यात्सम्यक्त्वं निर्मलं ज्ञानमेकं १२।१४।१४५ स्यान्मात्सर्यं चान्तरायप्रदोषौ
५।३५।५२ स्वच्छे कपोलफलके निशि १८।६।२५० स्वं ज्यायसे सकलराज्य
५।१६।४९ स्वकुलोचितां जिनपतेर्महिमां १०।१८।१२० स्वधामाभिः कुन्ददलावदातैः १६।९।२१९ स्वप्नावलीफलमिति प्रियतो
७.५२।८२ स्वपादनम्रान् सचिवस्य शिक्षया १०।२४।१२१ स्वपूर्वकृतकर्मणां च्युतिरुदीरिता
७।१९।७८ स्वप्नान्सदस्यवनिपाय जगाद १५।१५०१२०७ स्वभुक्तशेषं विरहार्दितांनां १७।१६।२३१ स्वमतार्थसिद्धिमभिवीक्ष्य
१३३२१६ स्वमितः कथं व्यपनयामि ४७४।४२ स्वमातसंकल्पवशीकृतेन
३।४८।२६ स्वयं परिच्छेत्तुमपारयन्नयं ११॥६४।१४१ स्वमपि स्वकीयमपलौल्य १२।१८।१४६ स्वयंप्रभामनुमरणार्थमुद्यतां १७।३७।२३४ स्वयमाददे निजमनोऽभिमतं
११६४।११ स्वयमेव किं हरिपदेन यमो
५।९९।६० स्वर्गसौख्यमनुभूय स देव: १५१८९।२१५ स्वगदित्य तयोरासी । १४।३०।१७२ स्वसदृशानवगम्य सर्वसत्त्वान् १५।१९।१७८ स्वसौरभामोदितसर्वदिङ्मुखं
८०४८।९६ स्वस्तिमत्यां पुरि श्रीमान्
१८१८२।२६४ १७।८८।२४२ १५।५७।१८५ १२।२९।१४७
४।४११३८ १२।४५।१४९
५।४७५३
३१७९।२९ १५।५३।१८४
८.५।९० १५।१७९।२१३ १३।२४।१५७
१४।३।१७६ १५।२६।१८० १७।१९।२३१ १५।१९४।२१६
५।६२१५५ १२।८।१४४ १७।४७।२३५ १०।१४।११९ १५।१६५।२११ १७१४२।२३५
२।५०११९ १६।६११२२६ १६।३७।२२२ १०७७/१२९ १०६०।१.७ १६।३८।२२३ १०८७१३०
५।६०५५
५१७०५६ १३।१८।१५६
३।९७।३० ११॥३०॥१३६
२०५९।२० २।९६।३०