________________
२७८
वर्धमानचरितम्
चिरं विचिन्त्यैवमुदार चिराय जानन्निति सर्वसङ्ग चूडामणिद्यु तिविराजित चूडारत्नांशुजालैः किसलयित
छिन्नं च चक्रण शिरः करेण छिन्नाः समस्ता भवतो महिम्ना छिन्ने परे दक्षिणबाहुदण्डे छिन्नेऽपि हस्ते सुभटासिघात: छिन्नोऽपि जङ्घाद्वितये छेदोपस्थापनाख्यं निरुपम
१०१४३।१२४ १५।१३।१७८
१५।५।१७६ - १४।६।१७६ १६।१०।२२९ १११६६।१४१ -
६।१०।६५ १२।६९।१५२ १५७१११८८ १५।११७।२१३ १५।१२११२०० १५१७७।१९०
६।३५।६९ १७।६९।२३९ १३।६२।१६३
६७११७५ ३१७७।२९
१०४७।१२५ जिनोदितं तत्त्वमवेत्य तत्त्वतः १२।५८।१५१ जीवत्वं चाभव्यता भव्यता च १७१३२।२३३ जीवाजीवौ पुण्यपापास्रवाश्च १५।१५९।२१० जीवास्तेषु द्विप्रकारेण भिन्नाः
जैत्रेषवोऽसुमनसो मकरध्वजस्य
ज्ञात्वा क्षणादवधिना सकलं ९।२२।१०५ ज्ञात्वा तयोविवदिषामथ ८1८४।१०१
ज्ञानं च तस्य क्रियया ९।३९।१०८
ज्ञानावृतिर्दष्टिवृतिश्च वेद्य ९।१९।१०५
ज्ञानावृतिः पञ्चविधा च दृष्ट्या ९।१०।१०३ ज्ञाने तपस्यप्यकृताभिमानो १५।१२६।२०१ ज्ञानेक्षणावरणदेशवृतिश्च
ज्याघातजैः किणकिणैः
ज्योतिःसुरा हरिरवानुगतात्म १८०५९।२६० ज्योत्स्नया सरसचन्दनपङ्क
२१६०।२० ज्वलनजटिनः श्रुत्वा वाणी ४।९०।४४ ज्वलन्मणि विमानान्त
५।१८।४९ १६।५९/२२५
झाङ्कारितेऽलिविरुतैर्मलया १८७९।२६४
८।७।९० १५।९३।१९४ तटपविसिकताविभिन्नपाद: १०॥४४१२४ तडिदुज्ज्वलरुक्ममण्डनांस ११॥६९।१४२ तज्जन्मकाले विमलं नभोऽ
१।१२।२ ततः परासीच्चतुरुच्चगोपुरैः ७१७११८४ ततः परा विमलजलाम्बुखातिका १२।३१ १४७ ततः पराण्यच्छपयोधराणि १६।२३।२११ ततः परो हेममय: स्फुरत्प्रभो १७६०।२३८ ततः क्रमात्क्षीणकषायवीत १४।४७।१७४ ततः समुच्छिन्नपदादिकक्रिया
९।६३।१११ ततः सुतारा प्रविहाय पार्थिवान् १८.५५।२५९ ततस्तद्ध्वनिना ध्वस्त ११॥४०॥१३८ ततोऽवतीर्यास्तमितोरुपण्यो
११४८८ ततो महाशुक्रमवाप्य कल्पं १५।८०।१९१ ततो द्विषड्योजनमात्रविस्तृतं १५।१२९।२०२ ततो वरादि तनुमच्युतो नतं
जगति यस्य सुदुर्धरमूर्जितं जगद्वशीकर्तुमलं मनोभुवा जगाद चेति क्व गतं बलं ते जंघामृदुत्वेन हता नितान्तं जनता हिताय तमिताश्च । जनयतीश रुचिं त्वयि भव्यता जन्मनः खलु फलं गुणार्जनं जन्मव्याधिजरावियोगमरण जरागृहीतं नवयौवनं यथा जरीवीचीभङ्गो जननसलिलो जलोद्धृतावुद्यतकच्छिकाना जवनिश्चलकेतनोत्करं जवनिलाकृष्टपयोधरेण जहदात्मदृष्टिफललौल्य जाते तदा प्रथिततीर्थ जानाति स्वयमपि वीक्षते जित्वार्ककीर्तेः सकलां च सेनां जिन तथापि मया हृदय जिनवचनरसायनं दुरायं जिनेन्द्रपूजां महतीं विधाय जिननिरोधः परमास्रवाणां जिनर्यथाख्यातमिति प्रतीतं
११५३।९
११।१२।१३३
७।६७१८४
११४७८ १८।२३।२५० १८।५।२५० १८।४।२४९ १८।१९।२५२ १५।१७६।२१३ १५।१६४।२११ १०८११२९
३।२५।२४ ३।१०९।३१
४।९२१४५ १८।२।२४९ १०।४।११८