________________
पद्यानुक्रमणी
२७७
क्षोणीनाथं प्रणम्य श्लथ
१५।११८।१९९ १५।१३६।२०४ १२।६३।१५२
खङ्गप्रहारैर्दलितादिभानां खरतरपवनाभिघातरूक्षं खरनखदशनैः शिवाशृगालः खुराभिधातप्रभवो हयानां खेचरैः कवचितैरुदामुधैः
५।११५।६३ ग्रस्तश्चिरं युगपदुत्थितचित्र
ग्रीष्मातपस्थितिघनागम
ग्रीष्मे महोष्माकुलसर्वसत्त्वे ११।५५।१४० ११।६११४० घनदहनपरीतवज्रभूषा
९।३।१३३ घनरूढमूलमपि नाम ८1७४।१०० घनास्रपङ्केषु निमग्नचक्रान्
११।१९।१३४ १६।५।२१८ ९।२४।१०५
गच्छति प्रधनसम्मदोदयात् गजा जगर्जुः पटहाः प्रणेदुः गणकस्त्रिकालविदनुच्चतनुः गणाधिपैरुक्तमुदार गतभयदशमे भवाद्भवेऽस्मात् गतिरियमशुभप्रदा च का का गतिषु गतिमुपैति बन्धदोषात् गत्यक्षणि स्थानभेदादशेषान् गत्वा महीपतिभिराशु समं सहस्रः गदाप्रहारेण बलोऽपि तस्य गजन्मृगेन्द्रः स्थिरतुङ्गशृङ्गः गर्भस्थितस्य विमलावगम गर्भस्थितोऽपि स जहे गाढोपगहनसुधासलिलेन गुणविशेषविदः स्वसुखेच्छया गुणिनां चकार स गदेषु गुणिनां भवति प्रसङ्गतो गुप्त्यन्वितैः समितिधर्म गुरुतामुपयाति यन्मृतः गूढप्रहाराकुलितो मुखेन गृहीतनेपथ्यविलासविभ्रमं गृहधनवपुरादिकः समग्रः गृहवासरति हित्वा गृध्रो भुजं कस्यचिदाजिरङ्गात् गोखुरोत्थितरजोभिररोधि गोमण्डलेन धवलेन सदा गौतमोऽभूत्पुरे तस्मिन् .
८।६४।९८ चक्रपाणिमनुनीय यत्सुखं ९।२।१०२ चक्रश्रिया परिगतोऽहमिति ५।६११५५ चक्र प्राप्य स विष्णुरेव
११४१ चक्र सहस्रारममोघशक्ति ११॥४८१३९ चक्रीकृत्य सुरैरुपयु परि
११।९।१३३ चञ्चद्ध्वजं सुरविमानमनन ११।२७/१३६ चतुःपयोराशिपयोधरश्रियं १५।८।१७७ चतुर्दशमहारत्न
४१८४/४३ चतुर्विकल्पं निगदन्ति ९७६।११२ चतुर्महादिग्वलयप्रभेदाद् ९।८८५११४ चतुर्महादिक्षु यक्षश् १७।२४।२३७ चतुर्वथासंयतपूर्वसम्यग १७५२।२३६ चन्द्राकृतिद्युतिहरं धवली
६।६।६४ चन्द्रांशुशुभ्ररपि स प्रजासु १८१७११२६२ चन्द्रोदये चन्द्रमणिप्रणद्ध १६।४११२२३ चरणौ विनिवेश्य लीलयासौ
७।४७६ चापं विहायासिलतां गृहीत्वा १५१८२११९२ चारणौ हरिबोधाय
७/४०।८० चारित्रमाद्य कथितं जिनेन्द्रः ९।३३।१०७ चारुता विरहिता न पुरन्ध्रिः
२१६९।२२ चिच्छेद वेगात्सह केतुयष्टया ११॥३६॥१३७ चित्राङ्गदो निहतशात्रव
२१९३॥३० चित्राङ्गदा कनकचित्रंसमाह्वया ९।२५।१०५ चित्राणि क्षणरुचिशक्रचाप १३।४६।१६० चिरकालं तपस्तप्त्वा १७।२।२२७ चिरमिभरिपुणा निरीक्ष्यमाणौ ३।९१३० चिरं स्वबुद्धया परिचिन्त्य
८।१७।९१
६।५७।७२ ९।१००।११७
५।२९।५१ १८।४६।२५७ १७।४११२३५
२।७।१४
३५७।२७ १५।१४८।२०७ १८।३६।२५६ १८।३१।२५५ १५।१७०।२१२ १७१७५।२४० १२।३४।१४८
११३३६ १७१९७।२४४ ९।५९।११०
३।२४।२४ १५।१२५।२०१
१३।४।१५४ ९।५८।११०
६।२८।६७ १७।३४।२३४ १४।३२।१७२
३३८३।२९ ११।११।१३९ १०६६।१२७