SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २७६ वर्धमानचरितम् कलाधरेषु क्षणदाकरेऽभवन् कल्पवृक्षस्य कम्पेन कल्याणी सकलकलासु कषायभेदानथ पञ्चविंशति कस्य वा बहुविध मनोरम कस्य वा भवति कः सरना कंदर्पतप्तमनसामिह काञ्चनप्रधिविनिर्गतानल काचिदाशु मदिरामदमोह कान्तोऽपि यत्कूटतटो कौयस्वभावो जगतः स्थितिश्च कायालापस्वान्तकमकयोगो काल्पाः कल्याणमुच्चैः कालान्तरादधिगतावसरो किञ्चिन्न वेत्ति पशुरेष किं न सन्ति बहवो मनोरमाः किमिदं कथितं न तत्त्वतः किमिन्द्रियार्थः पुरुषो न किरीटकोटिविन्यस्त कि क्वोऽनु सदृशः पराक्रमः कि कौमुदी तनुमती नहि कुञ्जराननुकुञ्जाद्रि कुट्टिमेषु सलिलाभिशङ्कया कुन्दकुड्मलसत्कान्ति कुन्दवीध्रतनुरञ्जनत्विषं कुन्दावदातस्तुरगोऽश्ववारे कुपितस्य रिपोः प्रशान्तये कुम्भेषु मग्ननिजबर्हवज्य कुम्भी सरोरुहवृतौ फल कुरु करभमपेतयन्त्रभारं कुर्वाणाः कर्णपूरश्रियमिव कुर्वन्प्रलापमिति मानस कुलध्वजः श्रीविजयः कुलाभिमानं विपुलां च लज्जां कुशलं सकले निमित्ततन्त्रे कृतचारुदौहृदविधिः क्रमजः १०।२३।१२१ कृतभूरिपराभवेऽपि शत्री ३।१०१।३१ कृतमङ्गलं सपदि राजकुलं १४।५।१६८ कृतं महावीरचरित्रमेतन् १५/६५।१८७ कृतार्थतामेत्य सुराचलस्य ८१३०१९३ कृत्वा तपश्चिरतरं स ८/४७/९७ कृत्वा यथोचितमथात्मजयो १३।७५।१६५ कृत्वाहमीदृशमनात्मसमं ८।५८/९७ कृत्वायोगनिरोधमुज्झित १३१६९।१६४ कृत्वाथ वीर इति नाम १२।१४३ कृत्वापरः करसहस्रमनेक १५/६१११८६ कृत्स्ने भूते चानुकम्पावताये १५।२१११७९ कृशं निजङ्गरकृशं तपोभिः १८१०१।२६७ केकिनां जलभरानताम्बुदः ३।३६।६९ केचित्स्वमौलिशिखरस्थित १५/१२३१२०० केयूरहारकटकोज्ज्वल ___८१६९१ कोपेन पल्लवितभीषणदृष्टि - ७।५१४८२ क्रान्ताम्भोपथैरनेकविटपः १०॥३९।१२४ क्रान्तापि यद्गर्भमहाभरेण ३।६।२३ क्रीडासु चित्रासु च तत्परत्वं ८१४६।९६ क्रुधा तदीये हरिकन्धरोऽपि १७।२५.२३२ क्रुद्धे यमे त्वयि च जीवति कः क्रोधस्य लोभस्य च भीरुतायाः ८1५५।९७ क्रोधोद्धतः समदशात्रव ३11०।२९ क्षणमपि विवशस्तृषा क्षुधा वा ८७७११०० क्षणमात्रमथोपविश्य पर्व ९।२०।१०५ क्षान्तिः सत्योक्तिर्दिवं ७।२१७८ क्षिणोति शुद्धया सहितोऽनिवृत्तिः ९।१४।१०४ क्षिप्रं विहाय कुमुदानि १७१४०१२३५ क्षीरमेव रसनावशीकृतः ___७.९६८८ क्षीरोदफेनपटलावलि १८।१३।२५१ क्षीरोदधे रतिमुदा तरसोप ३।१०८१३१ क्षीववारणशिरोविदारणे १०७४।१२८ क्षुतसुमारुतकम्पितमेरुणा ९।४६।१०९ क्षद्वेदनीयोदयवाधितोऽपि ५।१०७।६१ क्षेत्र कालचरित्रलिङ्गगतयः ५।५७।५५ क्षेत्रेषु यत्र खलता ललना ४७१।४२ ५।९०१५९ १८।१०२।२६८ ५।२८।५१ ४।८५/४३ १०।८२१३० ४।८२१४३ १८१९८२६७ १७१८३।२४१ १७।६४।२३८ १५।२८।१८० १२।४०।१४९ ८०६२।९८ १७१६५।२३८ ६।२१।६६ ६।२४।६७ १८।४५।२७५ ५।२३।५० १५/३३३१८१ ९।६७।१११ ६८४३७० १५।५५१८५ ६।२२।६८ १११५८।१४० ४/५६/४० १५/८४।१९२ १५/१७३।२१३ १३।७७/१६६ ८१४३।९५ १७/८७/२४२ १७/८११२४१ ८।३९।९४ १८/५८।२६० १५।१०३।१९६ १५।१९१२१६ १७/३।२२७
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy