SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ पद्यानुक्रमणी २७५ उद्भिद्य क्षितितलमुत्थितो उद्भिद्यमाननवयौवन उद्यतः शशभृतो मृदुपादान् उन्नतं दशशतारसंयुतं उन्मीलितावधिदृशा सहसा उपकर्णमरातिसैन्यवार्ता उपगच्छति सामभिः शमं उपगम्य परिव्राजा उपगम्य चतुःशतैर्नरेन्द्रः उपगम्य विनिजितारिजातं उपदीकृतभूरिगोरस उपयाति न विक्रियां पर उपयाति जडोऽपि पाटवं उपयान्तमथैकदा विलोक्य उपलक्षय सूक्ष्मसाम्परायं उपशाम्यति मार्दवेन यो उपास्तसर्वर्तुगणो निरन्तरं उपेत्य हृष्टाङ्गरुहैः समन्तात् उभयतटनिविष्टनारकोधः उर.स्थले कस्यचिदप्यसह्या उरुसौधतलस्य दम्पतीनां उरु पौरुषं रिपुषु साधुषु च उरुहर्म्यगवाक्षजालनिर्यद् उल्कासहस्रज्वलितान्तरिक्षां उल्लङ्घय मन्त्रिवचनं उशन्त्यकालुष्यमथो ऊचे तं तु विहस्य । ऊढजानिरपि मन्मथवश्यो १३।२१११५७ १५१७६।१९० १४।१५।१७० १८।१८।२५२ १८०९०२६६ १७।६६।२३९ १५।१५२।२०८ ९८६।११४ ९।६८।१११ ६।२।६३ १५।१७२।२१३ १३२।११ १७।२८।२३३ ९।९५।११५ १५/६६।१८७ ६।४२२७० ८।१३।९१ १७।३८।२३४ १४।२।१६८ एकदाथ ससुतो मुनिमुख्यात् २५११९ एकद्वित्रिचतुभिरित्यभिहितो १३।५५।१६२ एकस्मिन्नथ दिवसे सभा ८.५९।९८ एकस्यां दिशि केतवः १७.६११२३८ एकादशख्यातमहानुभावास् ८1८५१०१ एकावलीतरलनीलकर ७।४३॥८१ एकाश्रये विद्धि कुशाग्रबुद्धे ३३८२।२९ एकीकृतक्ष्मातलवायुमार्गा ४।२३।३५ एकेन तस्यायतमार्गणेन ४।२४।३६ एकेन साधु जनतां प्रति ७।८०८६ एकेन्द्रियादिश्चतुरिन्द्रियान्त ७।२४।७८ एकोऽप्यनेकविधरत्नकरान् ७.१०७७ एकोऽयमेव सममदभिराम ४।१६।३५ एतत्ते चक्रमुग्रं प्रथितरिपु १५।१२८।२०२ एते पञ्च हि हेतवः समुदिताः ७।२३१७८ एतेषु कश्चिदपि यः खचरा १९।१७।१२० एवमुक्तमथ चक्रवर्तिना १२१४३।१४९ ऐन्द्रं गजं मदजलार्द्रकपोलमूलं ११।१३।१३३ ९।३४।१०७ ४।९।३४ औद्धत्यं नवनिधिभिः ५।४८५४ ४।७।३३ कण्ठे निबद्धारुणचामरोघः ९।९०११४ कदलीफलखादनावसाने ४।८३१४३ कदाचिदुत्तङ्गमृगेन्द्रविष्टरे १५।८५।१९२ कनकावली परिसमाप्य ९।५६।११६ कन्यया स्विदनया प्रयोजन १३।२८।१५८ कपिल धनुर्भीमो कपोलमूलस्रुतदानलोलुप ४।२६३६ करचरणयुगविवजितोऽपि करान्गृहीत्वा परचक्रभूभृतां करिणां कदलीध्वजोत्कराः १८.९७।२६७ करिणां पततां विहायसा ३।०७।२५ कर्ता जीवः षट्सु नान्ये ८।१।८९ कर्माङ्गानि स्वान्तवाणी विचेष्टाः १३॥३२॥१५८ कलत्रमित्रस्थिरबन्धुबान्धवान् १४॥३६॥१७३ ऋ ९/४१।१०८ ४/५/३३ २।२।१३ १६४६।२२४ ८।१५।९१ ३।१७।२४ २।५।१३ ११।२२।१३५ २।६।१३ ७/६३१८३ ७७४/८५ १५।१६।१७८ १५।२०।१७९ २।३३।१७ ऋतुभिः सकलैः सदा परीतं एभिः समं त्रिभुवनाधिपति एकदा दस्युवृन्देन एकदा सदसि केसरिद्विषं एकदा शमितभूतलतापं
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy