________________
पद्यानुक्रमणी
२७९
तत्त्वार्थानां तद्धि सम्यक्त्व तत्त्वावलोकनकरैर्जगदेक तत्सानी गर्जतो मेघांस् तत्र स्वकान्त्या विजिता तत्र स्थितं जगति गौतम तत्राष्टादशसागरायुरमर तत्रास्ति पुण्यात्मकृताधि तत्रास्ति त्रिजगदिवैकतामुपेतं तत्रास्त्यथो निखिलवस्त्ववगाह तत्रैव कल्पेश्वरसेवितानि तत्रैव पुंवेदमथो विहन्ति तत्रैव स्फुरितमणिप्रभा तथापि पुण्यास्रवहेतु तदवेत्य पलायते जनान्तो तदद्भुतं नो तमुपेत्य भूभृतं तदपायभवामेय तदयुक्तमार्य तव यानमिति तदा सुतारामिततेजसो समं तद्गर्भतः प्रतिदिनं स्वकुलस्य तद्गोपुराणां गगनाग्रभाजां तद्गोपुरान्तर्गतचारुवीथी तद्गोपुरेषु प्रथितान्यराजन् तद्गोपुरोच्छितिकरं तद्व्यन्तराधिपतयः पटह तनयाय वनं प्रदत्स्व राजन तन्वन्तमित्थं निजबाहुवीर्य तन्न चित्रमिह बुद्धिदुर्विधो तन्मध्ये रुचिरं त्रिभङ्ग तपसा सुनिरस्य घातिकर्म तपसा दहन्नपि स कर्ममल तप्तमेव हि मया जगदेतत् तमर्ककीर्तिस्तनयं निरीक्ष्य तमवाप्य यौवनमवाप परां तमुदीक्ष्य यशोऽवशेषमात्रं तयोर्ध्वजिन्योरति दर्पभाजां तयोर्महात्मनोरासीत्
१४।४।१७६ तरु मूलमावसददभ्रधन ६।५९।७३ तव भवति यथा परा विशुद्धिः ३।१९।२४ तव निशम्य सुदिव्यरवं मुदं
१।८२ तस्थुर्यतीन्द्रदिविजप्रमदायिकाश्च १८।५०१२५८ तस्थौ स तस्मिस्त्रिजगत्प्रतीक्ष्यः १५।१९७।२१७
तस्मादेतत्खेचरा वाससारं १।१४।३ तस्माद्विनिर्गतमसौ १४।३।१६८
तस्मान्न कार्यमभियानमनात्मनीन १७७।२२८ तस्मिन्नशोकतरुचारुतले १८।२२।२५३
तस्मिन्क्षणे स्वहरिविष्टर १५।१७५।२१३
तस्मिस्तरावपि समं स्वमनोरथेन १४।१७।१७० तस्मिस्तदा सुवति कम्पित
११५१ तस्य निर्मलकरस्य सुशीला ४।६४।४१ तस्य प्रिया महादेवी २।४१।१८ तस्य प्रिया नरपतेः ३१७८२९
तस्य प्रणयिनी चासीत् ।। ५७९५७
तस्य शत्रुभवनं विलोकयन् १०७६।१२९
तस्य सान्नहिकोऽथ वारिजः . १७।११।२४३
तस्यार्क कीर्तेर्धनुषोऽय १८।२८।२५४
तस्यार्ककीतिरवनीश्वर १८।११।२५१
तस्याः पतिधैर्यधनः खगेन्द्रो १८।२०१२५३ तस्याः परेधुरथ चारणलब्धि १८।९।२५०
तस्याभिषेकसमये १७१७०१२३९ तस्यामभूत्प्रीतिरनन्ययोग्या
४।३०।३६ तस्यास्त्रिसंध्यमकृतैत्य ९।५५।११० तस्यासंख्याता देवदेव्यः सभाया
८।४२।९५ तस्यासीदथ नृपतिः पुरस्य १८।२९।२५४ तस्याभवत्पालयिता विनीतां १७।१०८।२४५ तस्याथ कान्तरधिदेवतेव १६।५५।२२५ तस्यालुनात् केतनवंशयष्टि १३।३३।१५८ तस्यां सुरा रजनिनाथ १०७३।१२८ तस्येयुः परमरयोऽपि
५।६५।५६ तस्यैकदेशस्थितबालपिण्डो १०।८५।१३० तं जातमिन्द्रमवगम्य ९।५०।१०९ तं दृष्ट्वा मणिमुकुरं ३।६४।२७ तं नियुज्य धरणीतलभारे
१६।२९।२२१ १११४६।१३८ १८०६७।२६२ १८।३५।२५५ १८।३४।२५५ ५।११२।६२
११५८।१० ६।५८।७२
११५४।९ १७१४९।२३६
४।७८।४३ १७१८२।२४१ १३।१६।१५६
३।६३।२७ १७।२४।२३२
३।७३।२८ ८।५७१९७ ८।६११९८ ९।६९।११२
६७।६४
५।१५।४९ १७१९२।२४३ १७१६३३२३८
५।२०५० १७१५६।२३७ १८।९६।२६६
१४।४।१६८ १२।१३।१४५
११४३१७ ९।६६।१११ १७२८०२४१ १४।१४।१७० १२।३९।१४८ १६।६५।२२६ १४।४१११७४ १३।२२।१५७