________________
२७२
वर्धमानचरितम
अयं पतिर्वो विजयार्द्धवासिनां अयमुरुसज्जनेन पूर्णो अयमेव पराक्रमस्य कालो अयथाभिनिवेशितः फलं अरातिना प्रत्युरसं विभिन्नः अरातिना मूर्धनि मुद्गरेण अरुणक्षुधः खलु कृशोऽपि अर्थव्यञ्जनयोगसंक्रमणतः अर्थरथिमनोरथान् सफलयन् अर्थशास्त्रविहितेन वर्त्मना अलंकरोतीन्दुकरावदातं अलंकृतद्वारमुखी अलंकृताशेषमहीतलेन अलङ्घनीयस्थितिमत्सु अल्पारम्भपरिग्रहत्वमुदितं अवगमनमपाकरोत्यविद्या अवगाहकटाहकर्करी . अवयन्परिपाक दुःखबीज अवतीर्य ततः पुत्रः अवतीर्य दिवस्तयोरुदारस् अवतीर्य यतीमुख्या अवनम्य पदे पदे शिरोधि अवनि प्रसाधयितुमेव दिवस् अवबोधविधौ विशुद्धता अवबोधवारि शमकारि अवरोधनमेतदञ्चितं अवलम्ब्य हरेस्तदा तदाज्ञां अवलोकयति स्म स स्वदेशं अवलोकनमात्रसत्फला अवलोक्य तां प्रथमगर्भवती अवाप्य राज्ञां शिषिरैः समन्ततः अवाप्य सम्यक्त्वमतीव दुर्लभं । अवाप्तसाधुश्रवणेषु सायति अविचिन्तितमप्ययत्नतः अविनाशयन्प्रतिभयं जगतो अविमहिषमदेभकुक्कुटानां
१०।७।११८ अविरतदुरिताशयानुबन्धात् ७।१००।८८ अविरतिसहितः कषाययोगः ४॥७२॥४२ अवेहि सत्संहननस्य सत्फलं ७।२७१७९ अवैषि कि त्वरक्रमसेवया विना
अव्यावा, पदमतिशयानन्त ९।४३।१०८ अशक्तमादौ मधुरं मनोहरं १६।२५।२२१ अशितं हृदयप्रवेशक १५।१५७।२.९ अंशुकामितफणीन्द्रकञ्चुक
२१७०।२२ अशेषभावाः क्षणभङ्गुरा न किं ८।२६।९२ अश्वकण्ठमपहाय कः सतां ५।१०३।६० अश्वग्रीवे दुर्निवारोरु १।२२।४ अष्टौ सहस्राणि षडाहतानि
११४२७ असत्यवादित्वरतिं च नित्यं १०।२१।१२१ असाध्यमन्यस्य बलेन युद्धे १५।४३।१८३ असुहृत्त्वविधावुपस्थित ११।४५।१३८ असूत कालेन यथाक्रमं सुतौ.
७१७६३८५ असूत कालेन ततः सुत सती ४॥२१॥३५ अस्ति तत्र सकलोज्ज्वलवर्णा ३८१।२९ अस्तीह मन्दिरं नाम ४।१५।३४
अस्त्यत्र शैलो विजयार्धनामा ३।२३।२४
अस्त्युत्तरतटे तस्या ४।१९।३५
अस्नेहसंयुतदशा जगदेक . ५।५३१५४
अस्मिन्प्रतीहि भरते भरतेशवंशे ७।८।७६
अस्याः पुरे भारतवास्यलक्षम्या १६।६।२१८
अहमेव हि वेनि केवलं
अहिंसादीनि संरक्ष्य ७८१४८६ ९।१०१।११७ अहोभिरल्पैरथ नूतनेश्वर
४६२।४० ७८६९८६
५।५६।५५ आकर्णमाकृष्य धनुनिशातो १०७१।१२८ आकर्ण्य तस्य वचनं १०।४५।१२५ आकाशस्फटिकमयस्ततः १०।१९।१२० आकृष्टवान्खेचरकन्यकानां
७।५।७६ आकृष्टाः सुकृतफलेन रत्नभूता ५।७५।५७ आकृष्टो विषयसुखैबु धोऽपि ११।२१।१३५ आगर्भवासदिवसात्प्रभूति
११।५।१३२ ११।२६।१३५ १५।१४०।२०५
२।२४।१६ १८।९९।२६७ १०॥४०॥१२४ १७।२०१७८
८।५४।९७ १०।३।१२३
८।२७।९३ ६१७०७५
५।३०।५१ १५॥३८।१८२
९।८०।११३ - ७४५।८१ १०।२८।१२२
२१४४।१८ १३।७।१५४
३।९०।३० ५।१००।६०
३।१४।२३ १७।८६।२४२ ५।११०।६२ ३।१११।३२ ७।४८८२ ३।४१।२६ २।४०।१८
आ
९।११।१०४
४।९११४४ १८।२७।२५४ १२।२५।१४७ १४।१९।१७० १४।४३।१७४
११६११११