SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पद्यानुक्रमणी २७३ १३।७३।१६५ ६।३९।६९ ३।३८।२४ १५।४८।१८३ १३।४७।१६१ १५।११०।१९८ ७।१०३३८९ १५।१८७।२१४ १७१५९।२३७ १३१४०।१५९ १४॥३८॥१७३ ३७११२८ १७१७९।२४० १७७११२३९ ३।५६२७ ६।३८६९ १३।१०।१५५ आज्ञापयाश्वतगल तिष्ठसि किं आज्ञापायविपाकसंस्थितिभवं आज्ञाप्रतीक्षणपरेऽप्यनुराग आज्ञामनादरसमुन्नमितान्त आत्तचित्रकवचा यशोधनाः आत्मप्रशंसा च परातिनिन्दा आत्मनो घनमिवोरु यियासु आत्मभरित्वादपहाय मानं आत्मात्मीयायाः स्वसंकल्पबुद्धिः आदाय हस्तेन भटो गजेन आद्यानां तिसृणां परा स्थिति आद्यस्य शालस्य मनोहरस्य आद्यस्य शालस्य मनोज्ञ आनतो मुकुलिताग्रकरश्री: आनम्रराजकशिखारुणरत्न आपाण्डुतां तनुरियाय तदा आबभौ गुणविनम्रमुन्नतं आबभौ नभसि लग्नपताका आबभौ नवजयारुणकान्तिः आभाति वाताहतघूर्णमाना आमन्द्रध्वनिपाञ्चजन्य आमुक्तमौक्तिकविभूषण आमूललूनायतहस्तदेश आयातवेगपवनेन विकृष्यमाणा आयान्तमन्तकनिभं आयातौ तं तथा सुप्तं आयुःस्थितेरप्यपरं निकाम आरूढकेकिव्रजबह आरूढवाहगतिवेगविलोल आरोपितवणगणाभरणा आर्त रौद्रं नरनाथ आत्तं विद्धि चतुर्विधं आोत्तरीयां नयनाम्बुसेकैः आलम्बनं प्रतिभये सति आलम्ब्य सूक्ष्मीकृतकाय आलिङ्गय तुङ्गतरदेह ६।४०।६९ आलिङ्गयत्यथ दिशं १५।१४४।२०६ आलोक्य कोपपरिपाटलिते१७.६२।२३८ आलोक्यामितकीर्तिस्त ६।१५।६५ आवश्यकाहानिरुशन्ति मार्ग ८1७०।२९ आववौ सपदि सान्द्र . १५६४९।१८३ आवाधमानासु मिथो जनीषु १३॥३६।१५९ आवासान्प्रतिगच्छतेति ४।८७।४४ आविष्टपान्तादथ याति १५।१३९।२०५ आशाः प्रसेदुरथ देहभृतां ९।२७।१०६ आशु संगतविहङ्गनिनादैः १५।७३।१८९ आश्लिष्टो घनमपि राजराज १८१३९।२५६ आससाद कृतान्तस्तं आसाद्य पाण्डुकवनं १३।३८।१५९ आसाद्य राजकुलमाकुल १७१२०.२३१ आसीत्तस्यात्मजो नाम्ना १७१५५।२३७ आस्फालितारभसनिर्दयः ८।६७९९ आहतोऽपि मुहुरग्रकरा] १३।३०।१५८ १३।४३।१६० १।१६।३ इतस्ततोऽधावत लोहबाणः ८1८७।१०२ इतरेतररूपभूषण १७।१६।२३० इति कटकमशंषमुद्दिशन्तः ९।३०।१०६ इति कुरु मनसि त्वमक्षयश्री १७।६७।२६९ इति कृत्यविधी विदा सता इति गामुदीर्य रचितभ्रकुटि ३।२।४ इति गामभिधाय सावलपा १५।१६२।२१० इति चिरमनुशिष्य तत्त्वमार्ग इति तद्वचनं निशम्य पत्युः ६।३।६३ इति तद्वचनं निशम्य सम्यक् ११५९।१० इति तद्वचनेन विश्वनन्दी १५।१४।२०५ इति तस्य मुदा नरेन्द्रलक्ष्मी १ ।१४२।२०५ इति ते निकषोपलायितं १२॥६१।१५१ इति तेन निवेदितां विदित्वा ६१४९७१ इति त्रिवर्ग मतिमानुपार्जयन् १५।१६१।२१० इति दानफलेन स क्षितीशः ६।९।६४ इति धाम जिनाधिपस्य ९।४२११०८ ७७०१८४ ७.१०१८८ ११॥३७॥१३७ ७५०१८२ ५१७७५७ ४।५२।३९ १११५०।१३९ ४।४६।३८ ४।५०।३९ ४।६५।४१ १३१८१११६७ ७५४।८२ ४।५८।४० २।९।१४ १७.१२४।२४७ १८।४३।२५७ २० .
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy