SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ अनात्मनीनेति विचार्य धीमता अनात्मनीने कुशलः क्रियाविधौ अनारतं तं तासां अनिगुह्य वीर्यमसमान अनिम्धनेन ज्वलवेन धीरस् अनिन्दिता वैक्रियिकाः शतानि अनियतपथबन्धकारणं त्वं अनुकूलतमेऽपि सोदरस्य अनुदिनं कुमुदं परिवर्धयन् अनुपमसुखसिद्धिहेतुभूतं अनुरागपराजितं जगत् अनूनकान्तेजिनसंविधान अनूनशीलाभरणैकभूषा अनूनसत्त्वा बहुरत्नशालिनो अनूनसत्त्वेन विमत्सरात्मा अनेकशो यत्र मृतो न जातो अनेकसंख्यासु कुयोनिषु भ्रमन् अन्धकारशबरेण गृहीतां अन्धकारपटलेन घनेन अन्तर्मदं करिपतेरिव बृंहितानि अन्तर्मुहूर्त स्थितिकं यदायुस् अन्यस्मिन्नहनि धनञ्जयो जिनेन्द्र अन्यरक्तहृदयापि निकामं अन्यथा निजवधूजनालये अन्यदा वन्यनागेन्द्रं अन्येद्युरादाय सिताक्षसूत्रं अन्येद्युः प्रविलमदर्पणे स्वबिम्बै अन्येद्युरात्मसमर्वाद्धत अन्यैरजय्यं युधि कामदेव अन्योऽहं नितरां शरीरत इतो अन्योऽन्यमाहूय विनापि वैरं अपत्यवक्त्राम्बुजवीक्षणावधि अपनय नितरां त्रिशल्यदोषान् अपनय रथमत्र बध्यतेऽश्वो अपनीतातपत्रादि अपनीतकण्टकतृणोपलादिका नुक्रमणी २।२३।१६ १०५०।१२५ ३।१००1३१ १६।३९।२२३ ९।८९।११४ १८।९३।२६६ ११।३१।१३६ ४।३६।३७ १८।६०।२६० ११।४३।१३८ ७।१६।७७ १८.४२।२५६ १२।१७।१४५ १०।२२।१२१ २।४२।१८ १२/५७/१५१ १०/५१।१२५ १३।५८|१६२ १३।५०।१६१ ६।५४।७२ अपवर्गकारणपदार्थ अपराः १ तदीशवाहिनी अपरिग्रहोऽपि स महद्धि अपरे न च साधयन्ति यो अपरेद्युरनून सत्त्वयुक्तो अपहृतकुथकण्टकध्वजादीन् अपायविचयोऽथवा निगदितो अपास्तपद्मा कमलेव कान्ति अपि 'जातु न प्रकृतिसौम्य अपि नाम तृणं च दुर्बलं अपीषदुद्यन्मुकुलांकुराङ्कितं १०।५४।१२६ ११।४४।१३८ ७७९७।८८ ३|४|२३ १८।८५।२६५ अप्येवं समनुभवन्दशाङ्ग अभवत्कमलेव यौवनस्य अभवस्त्वं गिरौ तत्र अभयात्मतया प्रहृष्टचेता अभवद्विमुख भवान्न तस्मिन् अभिगर्जति तावुद्धतो अभिधाय गिरं प्रपन्न काला अभिदाय धीरमिति अभिमानिनमार्द्रचेतसं अभिरक्षितमपि तवासिलता अभिवन्द्य तपः श्रिया समेतं अभीयस्तुस्तौ प्रधनाय वीरा अभूत्तदास्य विनाश विभ्रमा अभेद्यमप्यावरणं विभिद्य अभ्रङ्कषान्तर्गतनील अभ्यर्चयन् जिनगृहान् अमात्यसामन्तसनाभिसंहति १५।१६०।२१० १४।११।१६९ १३।७१।१६४ ८।४५।९६ ३।२१।२४ ५।२७।५१ १४।४०।१७३ १।५२/९ ९।७१।११२ १५।९४।१९४ अमितक्षमामृतजलेन ९।८।१०३ अमानवाकारमुदीक्ष्य लक्ष्म्या अमृतच्युता मुनिगिरा अमेय कान्तिसम्पत्ति अमेयगाम्भीर्यगुणस्य दूरा अमोघमुखमुन्नतं अम्भः कायिकसत्त्वहिंसन अम्भोराशिः करानिन्दोः २७१ १६।३४।२२२ ७/५७१८३ १६।४८।२२४ ७१५६।८३ १७।११९।२४७ ७।९३।७ १५।१४६।२०७ ५.१७१४९ १६।५१।२२४ ७१३९।८० २।४८।१९ १४|३७|१७३ ४।१३।३४ ३।१५।२३ १७।९८।२४४ ४।६८।४१ ७।४४१८१ १७।१०९।२४५ १६।१९।२२० ७।३५।८० ५।६९।५६ १७।११७।२४७ ९।७४।११२ २।१२।१४ ९।४४।१०८ १।१५/३ १।६५।१२ २।३६।१७ ९।८३।११३ १६।४९।२२४ १६।११।२१९ ३।७६।२९ १२।२६।१४७ ८८६।१०१ १५।१२०/२०० ३।६०।२७
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy