________________
दाने कामकेतुकथा ।
अस्मिन् संसारसङ्ग्रामे, चतुर्गतिचतुर्दले । मुख्यो मर्त्यत्वहस्त्येव, तस्मादुच्चः परो न यत् ॥१॥ एनमारुह्य जीवोऽयं, राजा कर्मरिपून् जयेत् । आरूढोऽन्यत्र सुप्रापः, स एतैः परिभूयते ॥२॥ सोऽपि शक्तः प्रजायेत, दानेनैव प्रतापवान् । दानप्रभावादाश्वेव, प्रोन्मूलयेद्भवाऽछिपान् ॥३॥ दुग्धेनेवाऽञ्जनं पात्रदानेन क्षालयेत्पुमान् । गृहव्यापारसम्पुष्यत्कल्मषं सुखलालसः ॥४॥ दानादासादयेद्वित्तं, दानादासादयेद्दिवम् । दानादासादयेन्मोक्षं, कामकेतुर्नरो यथा ॥५॥ अस्ति भारतक्षेत्रेऽस्मिन्नगरी कमलावती । सुपात्रदानव्यसनी, यत्र लोकः सदाऽपि हि ॥६।। तत्राऽऽस्ते क्षत्रियाऽधीशः, कामकेतुर्गुणोन्नतः । सा कला नाऽस्ति नाऽऽश्लिक्षद्या गुणैः सुभगं हि तम् ।।७।। तस्याऽऽसीच्चन्द्रकान्ताऽऽख्या, भार्याऽपत्यविवर्जिता । ततश्च स्वजनैर्भूयः, स परिणायितस्ततः ॥८॥
३४६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।