________________
राउलवाईओ होऊण पुरे गामे देसंतरे वाणिपुत्तेहि सव्वत्थ ववहारं करिस्सं । कोडिसंखं दव्वं अज्जिऊण नयरमज्झपएसेसु ठाणे कारयिस्सामि धवलहरं । परिणयस्सामि इब्भपुत्तीओ । तओ पइवरिसं अउव्वबंधभत्तिरम्मानं दिव्ववत्थाई अप्पितस्स मज्झ संतुट्ठो राया मूलसिट्ठिपदं अप्पिसइ । तओ ऊसवे जया राया रायवाडियं करिस्सइ, तया सिट्ठिपयसमुचिओ मम जुग्गो हत्थी समागमिस्सइ । तओऽहं हत्थिवग्गस्स कप्पडाइदाणसंमाणं काऊण दिव्वाभरणवत्थसमुदायं परिहेऊण हत्थिखंधे चडिस्सं । तओ मत्तो हत्थी मए अंकुसे दिन्ने एयाए ईए कुंभत्थलं धूणइस्सइ । एवं चिंतंतो सो मंगलो सच्चं पिव मन्निऊण अणुहवेण नियं सीसं अंदोलेइ । तओ पडिओ सीसाओ घयकुंभो । तडित्ति फुट्टो य । छंडियं घियं । तिसियाए इव मेयणीए पीयं । तओ सिट्टिणा संभमेण रे दुट्ठ! पाविट्ठ ! कहं तए एस कुंभो भंजिओ त्ति कोवेण पुट्ठो । धुज्जंतो सो मंगलो पडिभणइ । न मए एस कुंभो भग्गो किं तु हत्थिणा । तओ विसेसओ कुविओ सिट्ठी भइ-रे असच्च ! इह कत्थत्थि हत्थी ? । तओ मंगलेण सव्वो चिंतियवृत्तंतो कहिओ । अवधारिऊण सिट्टिणा चिंतियं नियमणे । जं एयस्स भारवाहयस्स बहला मणोरहा । मणोरहप्पमाणेणेयस्स पुण्णमवि संभाविज्जइ । तओहं करेमि एयं अप्पणं वाणिउत्तयंति काऊण नीओ स मंगलो सेट्ठिणा सगेहे । कराविओ पहाणभोयणाइपडिवत्तिं । तओ अप्पिऊण दविणजायं पेसिओ वाणउत्तियाए सुमंगलं नयरिं । तओ तेण गच्छंतेण अद्धमग्गे एगस्स निग्गोहस्स तले खिल्लंता जूयाए चउरो पुरिसा दिट्ठा। पुरओ होऊण गओ मंगलो । तत्थ दिट्ठा य सुवण्ण-मोत्तिय-रयणपुंजा । तओ तेहिं पुरिसेहिं भणिओ नियलोहेण य उवविट्ठो मंगलो तत्थ रमिउं । ता पढमदाए वि जित्तो तेण एगो महामुल्लो हारो । पमोयभर भरियहियओ उट्ठऊण ठिओ नियमग्गे । पत्तो य सुमंगलाणयरीए बाहिं । वावीइ हत्थपक्खालणपुव्वं सिट्ठिदिणाण वत्थाणि अलंकरिऊण तं हारं कंठे खिविऊण पुरिं पविसिउं लग्गो । दिट्ठो य संमुहागच्छंतेण तन्नयरकुमारेण । ओलक्खिओ मम एस हारो त्ति । पुट्ठो य कुमारेण सो मंगलो हारवुत्ततं । खुहिओ जा उत्तरं न देइ, ता कुमारेण सव्वं तस्स दव्वजायं ल्हसियं । एस चोरो त्ति काऊण तस्स अपुण्णभावाओ वियारं विणा वि परीखयजक्खदेउलस्स नाइदूरट्टियाए सूलीए रडंतो छूढो । अट्टज्झाणेण मरिऊण जाओ भूयत्तणेणं ति । संपत्तिसयणमाणा दूरट्ठा हुंति जेण तमपुण्णं । जीवाणं मणवंच्छाविच्छेयच्छेयमुज्झेह । विगहाक - सायरागद्दोसाइ विवज्जिएण पुणेण । सम्मत्तं धारिता पिल्लंति अपुण्णयं दूरा ।
I
1
इति अपुण्ये मङ्गलकथा ॥
३३२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।