________________
अपुण्ये मङ्गलकथा
दाणाईहिं न पुण्णं समज्जियं जेहिं भवनिवासंमि । ते मंगल व्व कयबहूववसाया वि हु विसीदति ॥१॥ अत्थित्थ भरहखित्ते सुमंगला नाम रम्मया नयरी । जत्थ जणविवहारो, विवेगतरलेण परिकलिओ ॥२॥ तत्थत्थि सुकयनिरओ धणसारो सिट्ठिपुंगवो तस्स । नामेणावि सुसीला हरिणो लच्छी व भज्जा य ॥३।। नयरम्मि तत्थ जक्खो. परीक्खओ लद्धनाममाहप्पो । इत्थी वा पुरिसो वा जो जम्मइ तंमि नयरंमि ॥४॥ जम्मणखणंमि बालं, तस्स य जक्खस्स मुत्तिपुरओ तं । पक्खिवंति जणणिजणया पुण्णमपुण्णं ति जाणेउं ।।५।। जइ होइ पुण्णवंतो ता जक्खकरट्ठिओ सलिलकलसो । सिसुपुण्णतारतम्मा उभुआइ तक्खणा चेव ॥६॥ जइ पुण अपुण्णवंतो ता जक्खपुरट्ठियस्स दीवस्स । गलिउं तत्तो बिंदू पडेइ बालस्स भालम्मि ॥७॥ अप्पुण्णउ त्ति लंछणतिलएण तेण सहिनाणं । ववहारनेहवीवाहकज्जवग्गंमि वजंति ॥८॥
३२८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।