________________
जायं अच्छेरयं तत्थ, अहो ! एगेण मारिया । सव्वे वि रायपुत्ता तो, कित्तिवम्मेण तं सुयं ॥११७।। कित्तिवम्मो वि तस्सित्ति, सूरत्तं सुणिऊण तो । चित्ते काऊण अच्छेरं, चलिओ सयमेव हि ॥११८॥ हत्थिखंधे समारूढो, सव्वसामंतसंजूओ । पाइक्कचक्कसंनद्धो, कंडते आगओ निवो ॥११९।। मयणसुंदरो एसो, सरेण जाव ताडिही । मा मा ईय संभंताए, रायपुत्तीइ वारिओ ॥१२०॥ पिया मे आवए एस, कित्तिवम्मो त्ति नामओ। जमेसो करए पुव्वं, तं तुब्भे वि करेह तो ॥१२१॥ कित्तिवम्मो वि तं दटुं, पसंतरोसदोसओ । जामाउयममत्तं च, हत्था अस्सि कुणेइ सो ॥१२२।। सव्वहा विवसीभूओ, पुव्वं दूयं स पेसए । निवारेइ सरासारं, मा बीहेहि त्ति भासए ॥१२३॥ कित्तिवम्मो सयं चेव, आगओ तत्थ जत्थ सो । पुत्तीए सहिओ अत्थि, तस्स पुण्णेण कड्डिओ ॥१२४।। दठ्ठण तस्स तं रूवं, तं सोडीरं गणे य ते । एयाए उचिओ एस, ईय ते दो वि पासए ॥१२५।। समरूवं समगुणं, उभयपक्खनेहलं । कित्तिरूवो मुणेऊण, तं वहूवरमुब्भडं ॥१२६॥ सुलग्गं मे मणोच्छाहो, अहमेव हि बंभणो । एयं वेईहरं चेय, एवं चिंतित्तु सो तओ ॥१२७।। काऊण अंजलिं पुत्तिं, देइ तस्स सयं चिय। गंधव्वेण विवाहेण, सो वि तो परिणेइ तं ॥१२८।। तीहिं विसेसगं ।।
३२२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।