________________
लग्गा तत्थ महावेला, रयणी गरुई गया । उट्ठिया य तओ रण्णा, पिक्खणंमि विसज्जिए ॥६९।। जामइल्लाण दिट्ठीओ, रक्खित्ता सा सहीजुया । अंधयारपडच्छन्ना, निग्गया गेहओ दुयं ।।७०।। गच्छंती तेण मग्गेण आगया पोलिदेसए । विमरसिऊण चित्ते, तीए वुत्ता सही तओ ॥७१।। चंदलेहे ! निसा जाया, गरुई सो वि वल्लहो । संकेयट्ठाणओ इत्थ, आगओ भविही गिहे ।।७२।। एस मम विलंबेण, रुट्ठो भविस्सए धुवं । तो पिच्छ गेहमज्झंमि, अत्थि वा नत्थि वा इमो ॥७३॥ सही वि तं तहा सव्वं, काऊणं आगया पुणो । कहेइ देवि ! पल्लंके, अत्थि सुत्तो तव प्पिओ ॥७४॥ तओ य रायपुत्तीए, गोसे आविज्ज सिग्घयं । भणित्ता सा सही एवं, विसज्जिया तओ सयं ॥७५।। पविसित्ता गिहदारं, पिहिऊण खणं पुण । निद्दा एयस्स रोसेण, सच्चेण वित्ति पासए ॥७६।। तओ य तस्स पायंते, उवविट्ठा वराणणा । सयं पुडपुडिं देइ, नियाऽवराहसंकिया ॥७७|| निवो जाओ विणिद्दो य, ससंभंतो विचिंतई । का एसा दिव्वसौरब्भपरिरंभविभूसिया ? ॥७८।। गयनिद्दो त्ति नाऊण, रायपुत्ती पयंपए । तमेगमवराहं मे, खमसु प्पाणवल्लह ! ॥७९॥ किं करेमि ? निवस्सग्गे, उवविट्ठा ठिया अहं । जया विसज्जियं गीयं, तया एसम्हि आगया ।।८०॥
३१८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।