________________
तस्स सद्देण तो राया, उद्वेत्तु निद्दघोलिरो । अफुडं भासए को मं?, परिस्संतं समुट्ठवे ? ॥५७।। अहं देसंतरा इत्थ, आगओ त्ति पुरीबहिं । ठिओ जेण पुरीदारं, संझाए वि हु बज्झए ।।५८॥ तओ सो पुरिसो तस्स, दयाए व्व पयंपए । तुमं मरेसि सीएण, वग्घाईहिं य खज्जसि ॥५९॥ तओ कहेमि ते ठाणं, निव्वाए जत्थ सुप्पए । जाहि तो दक्खिणं पोलिं, चामुंडरायपोलिओ ॥६०॥ सिग्धं च मे अहिन्नाणे कहिए निच्छएण सो । उग्घाडित्तु कवाडिं च, मज्झे मेल्लिसए तुमं ॥६१॥ तओ मग्गस्स वामंमि, भागे अत्थित्थ मदिरं । निज्जूहयत्थकुंचीए, उग्घाडित्तु कवाडयं ॥६२।। पुणो वि तं तहा बारं, बंधिऊण तुमं तओ । पल्लंके तत्थ सूयज्ज, निच्चंतो सीयवज्जिओ ॥६३।। तओ राया विचिंतेइ, किमित्थ मे पओयणं? । मण्णे एयं हि संकेयठाणमेयाण निच्छयं ॥६४॥ एयस्सेव वरंसाए, तीए इत्थीए भोयणं । दिण्णं मे सा य दासि व्व, संभाविज्जइ कस्स वि ॥६५॥ तओ अणुजाणावित्तु, तेणुत्तेण पहेण सो । पविसिऊण पोलीए, गच्चा सुत्तो गिहे निवो ॥६६।। इओ य कित्तिवम्मस्स, तन्नयरस्स सामिणो । सोहग्गसुंदरी पुत्ती, अत्थि रूवविराईया ॥६७॥ बहिट्ठियनरेणेसा, संकेए पढमे कये । दिणे तंमि निवस्सग्गे, आसीणा पेक्खणीयए ॥६८॥
पुण्ये मदनसुन्दरकथा ।
३१७