________________
इय चिंतित्तु तत्थेव, वसिओ रयणि इमं । सोहग्गमंजरीचित्ते, करित्ता किं पि पच्चयं ॥४५।। गामाओ चलिओ तम्हा, गच्छंतो य सणियं तओ । पत्तो कमेण एगंमि, दिवारम्मंमि पट्टणे ॥४६॥ अत्थमिओ दिवानाहो, तम्मि पुरबहिदिए । कमलाणं दलाणि व्व, बद्धाणि गोपुराणि तो ॥४७।। राया ठिओ बहिं चेव, मसाणटुंमि देउले । सुत्तो य तत्थ निदाए, मत्तवारणभूयले ॥४८।। तओ एगा वरा इत्थी, निहित्तभक्खभोयणं । आणेऊण महाथालं, मिल्लेइ मंडवंतरे ॥४९॥ समुद्रुह पसायं च, कणेह भोयणेण य । ईय भणंती अंगुटुं, सा मोडेइ निवस्स तो ॥५०।। उज्झिऊण खणा निदं, राया उठेइ संभमा । पासेइ तत्थ तं इत्थिमुब्भडवेससोहिणि ।।५१।। का एस त्ति ? कहं मं च, ओलक्खेइ ? कहं च मं । उट्ठाडेइ परिभोत्तुं ?, चिंतिऊण त्ति उट्ठए ॥५२॥ मोणेण चेय भुंजेउं, लग्गो छरसभोयणं । सा वि इत्थी न बोल्लेइ, राया भुंजित्तु उट्ठिओ ॥५३॥ इत्थीए अप्पियं बीडं, कप्पूरवासवासियं । परमत्थमविण्णाय, अंधयारे तओ गया ॥५४॥ पुणो वि भूवई सुत्तो, निदाए समलंकिओ । तओ एगो नरो तत्थ, आगमित्तु पयंपए ॥५५।। को एस करए निदं ?, उठेहि ठाणओ अओ । मसाणमेयं विग्घाणं, ठाणं पसिद्धमुब्भडं ॥५६॥
३१६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।