________________
पुव्वं निस्सरिउकामा, सव्वे वि समगं तओ । पिलिज्जमाणा अन्नोन्नं, आखुडंति पडंति य ॥३३॥ अहो ! गामजणाऽयारो, केरिसो हासदायगो ? । न कमो जत्थ अन्नोन्नं, वुड्डाण लहुयाण य ॥३४॥ भूवाले इय चिंतंते, गए य परिसाजणे । उत्तरं तेण केणावि, दिट्ठो वुड्डेण भूवई ॥३५॥ सारीरलक्खणेहितो, नाऊण उत्तिमो त्ति सो । राया नीओ गिहे तेण, बहुमाणेण भोईओ ॥३६।। सुहसिज्जाइ तो सुत्तो, राया बुद्धो खणेण सो । जग्गिए तम्मि रायंमि, विण्णवेइ कयंजली ॥३७॥ आयारेण कुलं नायं, आगिईए गुणा वि हु । सव्वहा उत्तमो तं सि, तो मे मण्णेहि पत्थणं ॥३८।। अस्थि मे रूवलावण्णविज्जागुणकलागिहं । सोहग्गमंजरी नाम, पुत्ती विणयपेसला ॥३९॥ गंधव्वेण विवाहेण, तं परिणेहि सुंदर ! । सुसीलपुण्णवंतस्स, देया वरस्स पुत्तिया ॥४०॥ किमेयं ति विचिंतितो, भूवालो जाव चिट्ठई । आणीया तेण वुड्डेण, निवस्स पुरओ सुया ॥४१॥ वण्णिय व्व सुरत्थीणं, मुत्तिणी व सिरी सयं । नागित्थीणं पहाणेव्व, सा निवेण पलोइया ॥४२॥ मणं मणंमि संलीणं, ताण दुण्हं पि पुव्वयं । जणाचाराउ पच्छा हु, हत्थो हत्थेण संगओ ॥४३॥ किं नु मे इत्तियं पुण्णं, इत्थीसंपत्तिमित्तयं ? । इत्तिएण न मे तित्ती, तो गमिस्सामि अग्गओ ॥४४॥
पुण्ये मदनसुन्दरकथा ।
३१५