________________
रहाऽहिरूढो आइच्चो, सिग्धं सिग्धं पयाइ सो । उच्चभूमीए पाएहिं, मंदं मंदं निवो उण ॥२१॥ चलिऊण खणं सिग्धं, भवित्तु संमुहो रवी । केरिसी से मुहच्छाया, इईव्व तं विलोअए ॥२२॥ तओ राया विचिंतेइ, हा ! मया केरिसं कयं ? । अन्नरज्जस्स संदेहे, चत्तं रज्जं नियं पि हु ॥२३॥ पुण्णं मे सकयं अत्थि, न वेत्ति को वियाणई । एवं मूढत्तणं जायं, जं चत्तं रज्जमप्पणं ॥२४॥ अह संदेहदोसेण, वलित्ता गम्मए पुरं । तओ बालो व्व लोयाणं, हासट्ठाणं हविज्जए ॥२५॥ तओ जं होइ तं होउ, गंतव्वं परदेसए । भंजेयव्वो य पुण्णंमि, अत्थि नत्थि त्ति संसओ ॥२६॥ इय निच्छिऊण राया, गामस्सेगस्स अंतिए । महासरस्स पालीए, परिस्संतो पसुत्तओ ॥२७॥ सव्वदुक्खाण वीसामो, निद्दा तस्स समागया । मुच्चा रायं खणं दूरे, ठिया भुक्खा समो वि य ॥२८।। आलिंगिऊण निदाए, पुणो छुहाइ अप्पिओ । उट्ठिओ तो निवो हत्थपाए पक्खालए सरे ॥२९॥ कहं मे भोयणं होही, इय चिंताऽऽउरो निवो । गओ गामसमीवटे, चउरए जणाऽऽउले ॥३०॥ तस्स बहिट्ठिओ गामलोयाणिच्छापयंपियं । सुणंतो कोउहल्लेण, पमोयभरमागओ ॥३१॥ तो गामेयगलोगा ते, तियलोगस्स कच्चडं । काऊण उट्ठिया एकसरयं परिसाइया ॥३२॥
३१४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।