________________
अंतेउरजणेणावि, कुमाराण गणेण य । पुरिलोगाण कोडीहिं, सव्वओ परिवारिओ ||३६|| हत्थिघंटाटणक्कारसद्दनिवेइआगो । तुरंगमखुरक्खुण्णधूलीसंछन्नआयवो ||३७|| सव्वसामग्गिवित्थडजियसुरिंदडंबरो । पत्तो उज्जाणभूमीए, गइंदा उत्तेरइ सो ||३८|| मज्झंमि पविसंतो य, इय साहू स पासई । के वित्तं पढ़ता य, के वि अत्थवियारिणो ||३९|| कुता के वि कीकम्मं, वेयावच्चं तहा परे । दुक्कडासणबंधेण, चरंता अवरे तवं ॥४०॥ के वि दुब्बोज्झअत्थंमि विवयंता परोप्परं । के विसिद्धंतसारा, वियारंता रहंमि य ॥४१॥ एवं बहुप्पयारेहिं कुतं कम्मनिग्गहं । पासंतो साहुवग्गं सो, गुरूण पुरओ गओ ॥४२॥ जहाविहीइ भत्तीए, गुरुपाए नमसए । तओ य सुद्धभूमीए, उवविट्ठो नराहिवो ॥४३॥
तो गुरूहिं समाढत्ता, देसणा कम्मनासणा । सव्वो वि भविओ लोओ, सोउं एगमणो ठिओ ॥४४॥ प्रिय इव दयितायां यच्छतीच्छाऽनुरूपं, सुसुत इव गुरूणामाधिपत्यं तनोति ।
तुरग इव रणाऽन्तं प्रापयत्येष मोक्षं, किमिव हि नहि धर्मात्प्राकृतात्तत्स कार्यः ॥ ४५॥ जओ धम्मा भवे पुण्णं, पुण्णाओ जत्थ तत्थ व । लहेइ इच्छियं जीवो, जहा मयणसुंदरी ॥ ४६ ॥
पूर्वभववर्णनम् ।
३११