________________
चिडिया वि खणं तत्थ, विलवित्तु तओ गया । अन्नेण चडएणेसा, पारद्धा रमिउं खणा ॥२३।। तओ य पउमो राया, तं पिच्छिऊण चितए । धिद्धी संसारजीवाणं, केरिसं कम्मजंभियं? ॥२४।। कसायवसमावन्नो, मारेइ चडओ कहं ? । चिडिया डिभरूवाणि, अंडमज्झगयाणि य ॥२५॥ दठूण डिंभमरणं, ममत्तोब्भूयकोवओ । अंडयजणओ बीयं, मारित्तु चडयं मुओ ॥२६।। एसा इत्थी सहावेण, चवलत्तणमागया । डिभरूवाणि कंतं च, विसुमरित्तु सव्वहा ॥२७॥ भज्जा अन्नस्स संजाया, चडयस्स पमोयओ । ईय कोहममत्तेसुं, दिलु कामस्स जंभियं ।।२८।। धिद्धी संसारवासंमि, जीवा अन्नोन्नवेरिणो । रज्जविज्जाधणाईयं, न सहंति परोप्परं ।।२९।। तहेव चवला लच्छी, सरीरं चवलं जहा । तहा इत्थी गिहत्थाणं, अन्नमन्नं रमेइ सा ॥३०॥ ता परिहरिउं जुत्तो, संसारो कूडसायरो । कलत्ताइ परं सव्वं, धम्मो जीवस्स अप्पणो ॥३१॥ ईय एवं निवे जच्चवेरग्गखणमागए । आगओ तुरियं तत्थ, सीहो उज्जाणपालगो ॥३२॥ अह सो पउमं रायं, विन्नवेइ कयंजली । उज्जाणे देव ! संपत्तो, एगो सूरी जुगंधरो ॥३३॥ तओ राया सयं चेव, वेरग्गदिसिमागओ । सुच्चा पुणो य सूरीणमागयं हरिसं गओ ॥३४|| सहाजणेण तेणेव, सढेि उठ्ठित्तु भूवई । सहिओ रायवग्गेण, सामग्गीमंडिएण य ।।३५।।
३१०
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।