________________
धाईसंडंमि दीवंमि, पुव्वविदेहमंडणो । अत्थि पत्थिवसंकिण्णो, विजओ मंगलावई ॥१॥
अत्थि तत्थ पुरी रम्मा, नामेणं रयणसंचया । जत्थ धम्मद्दुमो देइ, जहेव मग्गियं फलं ॥२॥ तत्थासी पउमो नाम, राया रायनमंसिओ । जं परिणीयभज्जेव, छंडेइ पउमा न य ॥३॥ सो अन्नया सहामज्झे, उवविट्ठो समुब्भो । सयं सीहो व्व दप्पेण, भूवे मिग व्व मन्नए ॥४॥ दिव्वसंगीयकारीहिं, गंधव्वेहिं निसेविओ । वारविलासिणीहिं सो, सव्वत्तो परिवारिओ ||५|| दिव्वंगरागनेवत्थदुगूलेहिं विभूसिओ । जयगुरूहिं बुद्धी, मंतिवग्गेहिं मंडिओ || ६ || ढालिज्जमाणचमरो, पढिज्जमाणविक्कमो | विण्णविज्जमाणकज्जो, जो राया चिट्ठए तओ ||७||
निवस्स दिट्ठिविसए, ठाणमेगंमि संमुहं । अत्थि अंगासलं एगं, कलविंगाण रम्यं ॥८॥ तओ को वि पडिवक्खी, आगम्म चडओ दुयं । चंचुउडेण नीडाओ, तिणाई कड्ड खणा ||९||
३०८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।