________________
तओ गणहरो धम्मदेसणाउट्ठओ तया ।
नमित्तु सामिणं सव्वे, ठाणं नियनियं गया ||४०५|| तत्तित्थे हरिओ जक्खो, विजओ हंसवाहणो । धरंतो दाहिणे चक्कं, भुए वामे उ मोग्गरं ||४०६ ॥ वरालवाहणा पीया, भिउडी नाम देविया । धरंती दोसु हत्थेसु, सव्वेसु खग्गमुग्गरा ||४०७৷৷
वामेसु दोसु हत्थेसु, फलयं फरुसुं चिय । तया भयवओ जाया, बे वि सासणदेवया ॥ ४०८||
आसीणो अन्नया सामी, आसणे पुच्छिओ तओ । अजापुत्तस्स जीवेण, दत्तेण गणहारिणा ॥४०९॥ जहा हवइ लोयाणं, भव्वाणं मणयं थिरं । सद्धा तह य संवेगो, धम्मंमि अणुरागया ॥ ४१०॥
नाह ! मे कोउयं अत्थि, सोउं धम्मप्पहावयं । केण धम्मेण संजाया, तुब्भे तिजयसामिणो ? ॥४११॥
भवे पुव्वे कयं तुम्हे, किं किं सुकयमप्पणा ? | जेण तेलोक्कमज्झंमि, पुज्जं जिणत्तणं गया ? ॥४१२॥
सामि ! तं मे पसीऊण, कहऽणुग्गह मं । तुम्ह पुव्वभवं सुच्चा, हवामो जेण निम्मला ॥४१३॥ तओ चउम्मुहो सामी, लोगाणुग्गहवच्छलो । बारसभेयभिन्नाए, सहाए समलंकिओ || ४१४॥
वयणातिसयभावा, जीवाणं सयलाण वि । संबोहिणीए वाणीए, गामिणीए य जोयणं ॥ ४१५ ॥
जहा पुव्वभवे सम्मं, धम्मकम्मं समज्जियं ।
तहा चंदप्पहो सामी, आढत्तो कहियं कहं ॥ ४१६ || तीहिं विसेसगं ॥
पूर्वभववर्णनप्रारम्भः ।
३०७