________________
दव्वगुणपज्जाएहिं, नएहिं तिजगप्पहू । अणुयोगाणुण्णं गणाणुण्णं च देइ ताण तो ॥३९३॥ तओ देवा नरा नारी, दुंदुहिघोसपुव्वयं । वासक्खेवं गणहरसिरेसु पकुणंति य ॥ ३९४॥
उवविसिय तो सामी, अणुसदिठसदेसणं । ताण देइ तओ जाया, पडिपुण्णा य पोरसी ॥ ३९५।। इत्थंतरे कलमेहिं, अखंडउज्जलेहिं य । चउप्पत्थयमाणो य, सोवण्णत्थालसंठिओ || ३९६॥ पहाणपुरिसखित्तो, दुंदुहिनायसोहिओ । मंगलं गाययंतीहिं, नारीहिं अणुगम्मिओ || ३९७।।
राएहिं कारिओ पुव्वदारेण पविसेइ य । समोसरणभूमीए, पुण्णरासि व्व सो बली ॥ ३९८ ॥ तिहिं विसेसगं ॥
पहुं पयाहिणी किच्चा, खिविओ सो बली पुरो । अंतरिक्खा पडंतस्स, तस्सऽद्धं लिति ते सुरा ॥ ३९९ ॥
तस्स भूमिगयस्सऽद्धं, गिण्हंति रायणो तया । सेसं विभज्ज सेसा वि, लोया गिण्हंति सव्वओ ||४००||
पुव्वुप्पण्णा विणस्संति, रोगा सव्वे नवा पुणो । छम्मासा जाव नो हुंति, बलिणो य पहावओ ॥४०१||
उट्ठिऊण तओ सामी, देवच्छंदमुवागओ । विस्समेई तओ दत्तगणहरो गुणुन्न || ४०२ || जिणिदपायवीढत्थो, विहे धम्मदेसणं । गुणा गणहरस्सेवं, देसणाए इमे धुवं ॥ ४०३ || सामिणो खेयविणोओ, सिस्साणं गुणदीवणा । उभओ पच्चओ चेय, तद्देसणागुणा इमे ॥ ४०४॥
३०६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।