________________
अट्ठमो बहुगेहेसु, उच्चनीचेसु घल्लियं ।
मिल्लए सयलं लोयं, नियइच्छाई कड्ढए ॥ ३३३॥
एए दुट्ठसहावा हि, एयत्तो जणपीडया | राजवल्लह त्ति तेसिं, दुक्कयं सहए जो ||३३४|| तेसिं भीओ जणो जाइ, जत्थेव संति तत्थ ते । तं नत्थि ठाणं जत्थेए, चिट्ठति न हु अट्ठ वि ॥ ३३५॥ अच्वंतं पीडिओ तेहिं, लोओ विण्णवए निवं । एएहिं नाह ! अहिं, वयं संताविया दढं ॥ ३३६|| एएहिं खलु मे रज्जं, वड्डए तेणिमे मया । पोसणिज्जा माणणिज्जा ईय चिंतित्तु सो निवो ॥३३७॥
परित्ताणकए लोयं, रावहत्थं समागयं । हत्था बंधावए तेसिं, हत्थआ तं सयलं हढा ||३३८||
तओ बद्धो जणो तेहिं, खित्तो अंधारियागि । को विबद्धो दढं तेहिं, भामिज्जइ न मुच्चए ॥ ३३९॥ एवं विविहबंधेहिं, पीडिज्जं जणे तहिं । रण्णो तस्स पडिवक्खी, चक्कवट्टी समुब्भूओ ||३४०॥ कमेण अवरं रज्जं, पत्तो सो नायतप्रो । सव्वत्थ रक्खए लोयं, दयालू जेण सो दिढं ||३४१॥ सिद्धी तस्स संजाया, सव्वत्थ तिजयज्जणे । लोयाणं हियकारि त्ति नमंसंति सुरा वि तं ॥३४२॥
चक्किणो तस्स जो आणं, सव्वहा पडिवज्जए । सो ताण बंधणा सिग्घं, छुट्टए नत्थि संसओ ||३४३॥
ईय पसिद्धीए लोया, बद्ध च्चिय तओ गया । समयं पप्प ते दीणा, विण्णवंति य चक्किणं ॥ ३४४॥
कर्मवादविषयिणी देशना ।
३०१