________________
पडंतं नरए जीवं, धारए सयणु व्व जो । दसविहे दयामूले, धम्मे तम्मिऽणुरायया ॥३२१॥ सम्मत्तं देसियं एयं, निव्वाणसुहदाययं । अओ अन्नं तु मिच्छत्तं, तं भवे दुक्खहेउयं ॥ ३२२ ॥ जइधम्मे गिहिधम्मे, सम्मत्तं मूलमीरियं । सम्मत्तेण विणा जेण, धम्मा ते बे वि निष्फला ॥३२३॥ सुणेह इत्थ दिट्टंता, पहावं ताणमुज्जलं । जइगिहत्थधम्माण, दुण्हं पि हु जहातहं ॥ ३२४ ॥ अत्थित्थ रायसद्दूलो, एगो राया सुविक्कमी । देवाऽसुरनरिंदेहिं, आणा जस्स पडिच्छिया ॥ ३२५ ॥ संति तस्स महाकूरा, - निक्किवा विक्कमाहिया | रज्जपवत्तया अट्ठ, पयंडा मंडलेसरा ॥ ३२६॥
रण्णो य तस्स आणाए, भरियंमि जगत्तए । ते अक्खलियप्पसरा, जले मीण व्व जंति य ॥३२७॥
अप्पसत्तीए ते सव्वे, पीडंति तिजगज्जणं । अप्पणा कोउहल्लेण, जहाहि पडिभास ॥३२८॥
तत्थेगो कलागहणे, पयट्टस्स सरीरिणो । तहा करेइ जह सा, न संचडइ सव्वहा || ३२९॥
बीओ केलीए लोयाणं, दढं चक्खूणि ढंकए । दुक्खं सहावर तिक्खं, तईओ सयलं जणं ॥ ३३०||
चउत्थो पासए जं जं, तं सव्वं अप्पणावए । कुणेइ पंचमो लोयं, सरूवं रूववज्जियं ॥३३१॥ छट्ठो खिवेइ अछिप्पगेहेसु उत्तमं पहु । सत्तमो लोयलब्भस्स, वासेहं कुणए बला ||३३२॥
३००
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।