________________
ता उवसंतमोहस्सोवसमस्सेणिजोगओ । मोहोवसमजं उवसमियं तह बीययं ॥ ३०९ ॥
चत्तसंमत्तभावस्स, मिच्छत्ताऽभिमुहस्स य । तहा उइण्णाऽणंताऽणुबंधियस्स सरीरिणो ॥ ३१०॥ जो सम्मत्तपरीणामो, उक्कोसेण छयाऽऽवली । जहण्णेणेगसमओ, तं सासायणमीरियं ॥ ३११॥ [ जुगलं ] अह तईयं मिच्छत्तमोहक्खयसमोब्भवं । सम्मत्तपुग्गलोदयपरिणामस्स तं सिया ||३१२||
वेययं नाम सम्मत्तं, खवगस्सेढिमागया । जीवा पावंति ते नूणणंताणुबंधइसंखया ॥३१३॥
मिच्छत्तस्साऽऽह मिस्सस्स सम्मं जाए परिक्खए । खाईयाऽभिमुहस्स तं, सम्मत्तं सणिदेहिणो ॥ ३१४ || [जुगलं ]
सुहभावस्स पक्खीणसत्तयस्स सरीरिणो ।
सम्मत्तं खाईयं नाम, पंचमं जाय पुणो ||३१५।।
सम्मद्दंसणमेयं च, गुणओ तिविहं भवे । रोययं दीवयं चेव, कारयं चेव नामओ ||३१६ ||
सुयभणियतत्तेसु, हेऊदाहरणं विणा । जो दिढो पच्चओ तत्थ, तं रोययमुईरियं ॥३१७॥ दीवयं तं जमन्नेसिमवि सम्मत्तदीवयं कारयं संजमतपपमुहाणं तु कारयं ॥३१८॥ जियरागाऽऽइदोसंमि सव्वण्णुंमि जगच्चिए । जहट्ठियत्थवाइंमि, जिणंमि देवयामई ॥३१९॥ महव्वयधरे धीरे, भिक्खामित्तोवजीविए । धम्मोवदेस सामाईय गुरुयामई ॥ ३२० ॥
कर्मवादविषयिणी देशना ।
२९९