________________
अणाइणंतसंसारवट्टमाणेसु जंतुसु । नाणदंसणाऽऽवरणवेज्जंतरायकम्मसु ॥२९७॥
सागरोवमकोडीणं, कोडीओ तीस जा ठिई । वीसा य गोत्तनामाणं, मोहणीयस्स सत्तरी ॥२९८॥ तओ गिरिसरिग्गावघोलणाणायओ सयं । खिज्जंति सव्वकम्माइं, फलाऽणुभवओ कमा ॥ २९९॥ एगूणतीस एगोणवीस एगूणसत्तरिं । सागरकोडिकोडिओ तेसिमुम्मूलए ठिई ||३००॥ देसूणेगसेसोदहिकोडिकोडिओ जंतुणो । जहा पयट्टकरणा, गंठिदेसमुविंति ते ॥३०१ || रागद्दोसपरीणामो, दुब्भेओ गंठिसणिओ । रागाइपेरिया के वि, वावट्टंति तओ पुणो ||३०२ ॥ तत्थेव तप्परीणामविसेसा ठंति के वि य । अपरे जे पुणो भव्वा, अपुव्वकरणेण ते ॥ ३०३ ॥ अइक्कमंति सहसा, तं गठि दुरइक्कमं । अहाऽनिवट्टिकरणा, अंतरकरणे कए ॥३०४|| मिच्छत्तं विरलं किच्चा, चउग्गइयजंतुणो । अंतमुहत्तियं सम्मद्दंसणं ते लहंति य ॥ ३०५ ॥ निसग्गहेउअं एयं, सम्मदंसणमीरियं । गुरूवदेसमालंब, जं तं अहिगमोब्भवं ॥३०६|| भवे तं उवसमियं, सासायणमहाऽपरं । खओवसमियं विज्जं, खाइयं ईय पंचहा ॥३०७॥
तत्थोवसमियं भिन्नकम्मगंठिस्स जंतुणो । सम्मत्तलाहे पढमे, अंतमुहुत्तमित्तयं ||३०८||
२९८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।