________________
नियंतणा न तत्थित्थि, विकहा न वि का विय । विरोहे वि हि जीवाणं, न भयं मच्छरो वि न ॥ २८५ ॥ अह बीए य पागारे, पाणिणो तिरिया ठिया । वाहणाणि तईयंमि, वप्पे मुच्चंति मज्झओ ॥ २८६॥ अह सोहम्मकप्पिदो, नमंसित्तु कयंजली | रोमंचिओ जगण्णाहं, ईय थोडं पट्टओ ॥ २८७॥ त्वय्यवतीर्णे गर्भे, नहि भव्या गर्भमवतरिष्यन्ति । तव जन्मनि जाते स्यान्न जन्मदुष्कर्मणां क्वाऽपि ॥२८८॥ जन्मोत्सवे च जाते, तव न स्यादुत्सवः कषायाणाम् । त्वयि वृद्धिमीयुषि पुनः, संसारविवृद्धिरस्तमिता ॥ २८९॥ तव कौमारे विलसति, रूपगुणे कीदृशः स कौ मारे ? | भवति च बिभ्रति राज्यं, कर्ता राज्यं न कोऽप्यस्त्रम् ॥२९०॥ त्वय्यविशेषाद्दानं, यच्छति न प्राप दानमिह कीर्त्तिः । त्यक्ता त्वया किल श्रीर्न तया त्वं वपुरवष्टब्ध्या ॥२९१॥ स्वशिरसि केशोत्पाटः, कृतस्त्वयाऽभूत्तु कर्मणां पीडा । त्वं सावद्याद्विरतः, पाप्मा तत्याज नः सर्वान् ॥ २९२॥ भवतश्छद्माऽवस्था, नरकास्तु सर्वतः सर्वे । त्रुटति तव कर्मबन्धो, लभते गतिमुत्तमां लोकः ॥२९३॥ उत्पेदे तव केवलमात्मानस्तत्त्वदर्शिनोऽन्ये स्युः । तव जज्ञे सम्पदियं मुदितोऽभूत्रिजगतीलोकः ||२९४।। इत्यद्भुतगुणगरिमंस्त्वयि दृष्टे प्रीणितानि मेऽक्षीणि । तव वचनाऽमृतवृष्ट्या पूर्येतां सम्प्रति श्रवसी ॥ २९५॥ पहू जोयणवित्थारगामिणीए गिराइ तो । पंचतीसाइसयाए, कुणेइ देसणं सयं ॥२९६॥
समवसरणवर्णनम् ।
२९७