________________
चव्विहाण देवाणं, कोडीहिं वरिओ सयं । ता समोसरिउं सामी, चलिओ अट्टमो जिणो ॥ २७३॥
सहस्सपत्ताणि हेमपउमाणि तओ नव । ते संचारंति पुरओ, तेसुवरि चले पहू ॥२७४॥ पइसित्तु पुव्वदारे, ता समोसरणं जिणो । सयं चेईयरुक्खस्स, पयाहिणं कुणेई य ॥ २७५ ॥ नमो तित्थस्स भणित्ता, सामी पुव्वदिसामहो । अलंकरेइ रयणसिंहासणं जगप्पहू ॥२७६॥ दिसासु तिसु अन्नासु, पडिबिंबाणि सामिणो । कुति वंतरा झत्ति, तारिसाणेव सव्वहा ||२७७॥৷ सिरस्स सामिणो पच्छा, जायं भामंडलं तओ । अकम्हा एव संजाओ, आगासे दुंदुहिणी ॥२७८॥ सामिणो पुरओ जाओ, तो रयणमयज्झओ । जीवाणं अभयदाणे, जगहत्थु व्व उब्भिओ ॥ २७९॥
पइसित्ता पुव्वदारे, दाऊणं तिपयाहिणं । पायारे पढमे अग्गिदिसि भागे कयत्थवा ॥२८०॥
साहूणं साहुणीणं च, मुत्ता ठाणं जहोचियं । नमित्तु सामिणं उड्ढा ठिया विमाणियत्थिओ || २८१ ॥ जुग्गं ॥
भवणज्जोसिव्वंतरनारीनेरइए ठिया । भुवणज्जोसिवंतरसुरा य वायवे ठिया ॥२८२॥
ईसाणे कप्पदेवा य, नरा नारीउ संठिया । ठाणविभागो तत्थेसो, परप्परमालोचिओ ॥ २८३॥
अप्पड्ढिओ पुरा तत्थ, आगओ सो महड्डियं । आयंतं नमए पुव्वाऽऽसीणं नमित्तु जाइ य ॥ २८४॥
२९६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।