________________
झल्लिऊण तओ केसे, नियसत्तीए वासवो । खीरोअहिजले सिग्घं, खिवेऊण समागओ ॥ २२५॥ कयच्छट्ठतवो कम्मो, मुत्तो धम्मो व्व सामिओ । किच्चा सिद्धनमोक्कारं, पच्चक्खं सयलाण वि ॥ २२६ ॥ सावज्जं सयलं जोगं, पच्चक्खामि त्ति भासए । मोक्खमग्गमहाजाणं, चारित्तं पडिवज्जए ॥ २२७॥ जुग्गं ॥ सामिदिक्खाखणे जायं, नारयाणं पि तक्खणं । सरयायवतत्ताणं, पिवऽब्भच्छायया सुहं ॥ २२८॥
मच्चखित्तमणोदव्वपगासं मणपज्जवं । उप्पण्णं सामिणो जेण, चारित्तिणो भवे तयं ॥२२९॥
सुमरित्तु पसायं तं, सामिणो अप्पणोवरि । नेहेण तेण तो रायसहस्सं गिण्हए वयं ॥ २३०॥
तओ पोमपुरे सामी, सोमदत्तस्स राइणो । निवासंमि दिणे बीए, परमन्त्रेण पार ॥२३१॥
नहं दुंदुहिसद्देण, पूरियं तयणंतरं । रण्णो य सोमदत्तस्स, अप्पा पुण्णेण पूरिओ ॥२३२॥ जाया रयणवुट्ठीवि, सोमदत्तस्स मंदिरे | देवासुरमणुस्साणं, हरिसं सुपसन्नया ॥२३३॥ जत्थ सामी पयं देइ, तं पुज्जं वसुहातलं । पंचवण्णं तओ पुप्फवुट्ठि देवा कुणंति य ॥२३४॥
सव्वाऽमरहूमोब्भूयपुप्फनीसंदसंचया ।
तओ गंधोदयवुट्ठि, कुव्वंति तियसा सुरा ||२३५॥
कुणमाणो नहं चित्तमेघमालामयं परं । चेलुक्खेवो सुरेहिं पि, कओ चामरसोअरी ||२३६ ॥
२९२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।