________________
दत्तहत्थो महिंदेण, आरूहेइ तयं पहू । भाविलोयग्गगेहस्स, सोवाणं पढमं विव ।।२१३।। मणुस्सेहिं पुरोभागे, पच्छाभागे सुरेहिं य । उद्धरिया य सा मुत्तो, पुण्णभारु व्व अप्पणो ॥२१४।। पिक्खियं आगएहिं च, मणुस्सेहिं महीयलं । पच्छाईयं तओ देववग्गेहिं गयणंगणं ॥२१५।। थूयमाणो नरिंदेहि, गीयमाणो सुरेहिं य । सोहम्मेसाणसक्केहिं, ढालिज्जमाणचामरो ॥२१६।। पुरओ नच्चमाणाहिं, अच्छराहिं विराईओ । दत्ताऽऽसीसो मणुस्सीहिं, वत्थंचलकराहिं य ॥२१७|| वरमंगलतूरेहि, ताडिज्जंतेहिं अग्गओ । कहिज्जंतनिक्खमणो, तिलोगस्साऽवि सामिओ ॥२१८॥ नरिंदेहिं सुरिंदेहिं, इयरेहिं बहूहि य । सयणेहिं अणुगम्ममाणो चंदप्पहो पहू ॥२१९।। सहस्संबवणं गच्चा, मायं व सिबियं खणा । मुच्चा असोयतरुणो, हिढे सामी समागओ ॥२२०॥ पंचहिंकुलगं । वत्थाऽलंकारमालाओ, मुत्तूण निप्परिग्गहो । ठिओ चंदप्पहो सामी, तओ सोहम्मवासवो ॥२२१॥ कोमलं धवलं सण्हं, देवदूसं सुवत्थयं । एसा ठिइ त्ति काऊण, पहुक्खंधे निवेसए ॥२२२।। जुग्गं ।। पोसकिण्हतेरसीएऽणुराहत्थे निसायरे । दिणस्स पच्छिमे भागे, समचित्तो पहू तओ ॥२२३।। चऊहिं नियमुट्ठीहिं, सिरे लोयं करेइ सो । पंचमीए य मुट्ठीए, कुच्चदेसे तओ पहू ॥२२४॥ जुग्गं ।।
स्वामिनो वार्षिकदानम् ।
२९१