________________
सड्ढाछपुव्वलक्खाउ, चउवीसंगसंजूआ । धम्मत्थकामललिओ, रज्जं पालेइ सामिओ ॥२०१।। तओ लोगंतिआ देवा, तत्थाऽहिगारिणो धुवा । आगम्म सामिणं नच्चा, पभणंति कयंजली ॥२०२।। जगबंधव ! सव्वण्णू !, सव्वदंसण ! सामिय ! । समओ एस ते तित्थं, भयवं ! तं पयट्टय ॥२०३।। तओ संवच्छरं दाणं, दितस्स पहुणो सयं । अदिज्जं न हुयं किंची, अपहुत्तं न किंचण ॥२०४।। तियचउक्कचच्चरपुरब्भंतरबाहिरे । । जो य जं मग्गए तस्स, दिज्जए तोसपुव्वयं ॥२०५।। वासवाइट्ठजक्खेसपेरिया जिंभया सुरा । सामिणो पूरयंतिऽत्थ, सयलं कंचणाऽऽइयं ॥२०६।। कोडिमेगं हिरण्णस्स, लक्खा अट्ठव सामिओ । देइ दिणे दिणे सूरोदयाओ जाव भोयणं ॥२०७।। वच्छरेण सुवण्णस्स, तिन्नि कोडिसया तहा । कोडिअट्ठाऽसियं चेय, लक्खाऽसियं च देइ सो ॥२०८।। जायसंसारवेरग्गा, दिक्खाए सामिणो जणा । सेसमित्तं पगिण्हंति, इच्छादाणे विनाग्गलं [विणग्गलं ?] ॥२०९।। संवच्छरंते चलियाऽऽसणेहिं वासवेहिं से । आगम्म विहिओ दिक्खाऽभिसेओ सामिणो सयं ॥२१०।। दिव्वाऽलंकारवत्थाणि, सामी चंदप्पहो तओ । पहिरेइ ठिई एसा, दिक्खानिक्खमणे धुवा ।।२११।। अणुत्तरविमाणाणं, विमाणमिव किंचण । तओ मणोरमं नाम, सिबियं नेइ वासवो ॥२१२।।
२९०
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।