________________
अहस्स दीहे चिबुए, रेहंति कुच्चकुंतला । सुरहिस्सासपाणटुं, पडलं छप्पयाण व ॥१८९।। सामपक्खाओ अच्छीओ, लीणालिपोमिणीउ व । कण्णदोलाऽधिरोहत्थं, पिव लग्गा इमा तहिं ॥१९०॥ जीयाऽखिलतिलोगाए, चक्खुलच्छीए सामिणो । आतवत्तत्तणं पत्ता, सणासा भालपट्टिया ॥१९१।। उण्हीससोहियं आणुपुव्वीए य समुन्नयं । अहोमुहच्छत्तनिहं, उत्तमंगं जगेसिणो ॥१९२॥ कुडिला कोमला निद्धा, सीसकेसा य सामिणो । जोण्हालित्तेव धवलवण्णा तणुलया तहा ॥१९३॥ किं बहुणा- सव्वलक्खणसंपुण्णो, सव्वावयवसुंदरो । सड्डिधणुसउत्तंगो, नयणाऽऽणंददायगो ॥१९४।। दत्तहत्थो महिंदेणं, जक्खढालियचामरो । धरणिंदपडिहारो, वरुणछत्तधारओ ॥१९५।। जय जीव चिरं नंद, इत्थं देवेहिं निच्चयं । पढिज्जंतो जयस्सामी, विहरेइ जहासुहं ॥१९६।। विसएसुं निरीहो वि, विरत्तो विभवे पहू । ओहिनाणेण जाणतो, भोग्गं कम्मं नियं तओ ॥१९७।। सड्डे पुव्वलक्खजुगे, अब्भत्थिओ पिऊहिं सो । रूवलावण्णसंपुण्णा, परिणेइ सुकण्णया ॥१९८।। कीलोज्जाणसरोवावीसेलाइसु जहासुहं । ताहि सद्धिं स कीलेइ, ताराहिं पिव चंदमा ॥१९९।। अम्हाणमेस सामि त्ति, पमोयभरसुंदरा । रज्जाऽभिसेयं सामिस्स, निवा सव्वे करंति य ॥२००।।
स्वामिनोऽङ्गलक्षणानि ।
२८९