________________
तो रक्खापोट्टलि ताओ, जिणस्स सामिणीइ वि । बंधंति जिणमेयाणमेस भत्किमो वो ॥८१॥ पव्वयाऊ तहा होहि, भासंतीउ त्ति कोमलं । पहुकण्णंतिए ताओ, हणंति गावगोलया ॥८२॥ नेऊण सूइयागेहं, ठावंति सयणे ओ । जिणं देविं च छप्पना, ताओ गायंति मंगलं ॥८३॥ इत्थंतरम्मि सग्गेसु, घंटाणं जुगवं झुणी । जाओ य लग्गवेलाए, वादित्ताणं च उच्चओ ॥८४॥
आसणाणि सुरिंदाणं, सेलमूलत्थिराणि वि । कंपियाई तया सद्धि, हियएहिं ससंभमं ॥ ८५॥ तओ सोहम्मनाहो सो, रोसारुणविलोयणो । चिंतई कस्सऽहो ! सग्गभोगलच्छी परम्मुही ? ॥८६॥ दुक्खसायरमज्झम्मि, को वा बुड्डणमाणसो ? | अकम्हा जेणमम्हाण, कंपियं इममाणसं ॥८७॥ ई चिंत्ताउरो जाव, दिक्खु चक्खू खिई । पिच्छए न पुरो किं पि, ता पुणो वि विचितई ॥८८॥ किं मे चवणकालोऽयं ?, सो वि नो घडए जओ । मिलाणाणि न पुप्फाणि, कंपए नामरद्दुमो ॥८९॥ नत्थ वत्थावरागो वा, अत्थि दीणत्तणं न मे । निमेसिणी न मे दिट्ठी, न सखेओ सचीजणो ॥ ९०॥ ता एयं किं भवे एवं ?, वियप्पाउलमाणसो । सो जाव वट्टई ताव, पडिहारो पपई ॥९१॥ अलं ते संभमेणेवं, आसणुक्कंपमित्तओ । तेलोक्कपलए सत्ता, संति भिच्चा जओ तव ॥९२॥
२८०
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।