________________
तत्थ अट्ठमतित्थेसं, लक्खणासामिणि पि य । तो तिपयाहिणी किच्चा, वंदित्ता एव बिंति य ॥५७॥ नमो ते तिजम्माय !, जयद्दीवपयाइणि ! | अट्ठ अम्हे अहोलोयवासिणी दिक्कुमारिया ॥५८॥ ओहिनाणेण जाणित्ता, पावणं जिणजम्मणं । तम्महूसवकज्जंमि, तप्पहावा इहाऽऽगया ॥५९॥ ता न बीहव्वमम्हाणमित्थं जंपित्तु तो सयं । संवट्टएण वाएण, फेडंति सक्काराईयं ॥६०॥
मेहंकरा मेहवई, सुमेघा मेघमालिणी । सुवच्छा वच्छमित्ता च, वारिसेणा बलाहया ॥ ६१॥
उड्डलोयनिवासाओ, एया गंधोययं तओ । वरसिऊण मुंचंति, जोयणे कुसुमोक्करं ॥६२॥
नंदा य उत्तराणंदा, सुनंदा नंदिवड्ढणा । विजया वेजयंती य, जयंती अवराजिआ ||६३||
पुव्वरुयगवत्थव्वा, करत्थमणिदप्पणा । जिणं गायंति आसीणा, जिणमायाइ ता पुरो ॥ ६४ ॥
समाहारा सुप्पदत्ता, सुप्पबुद्धा जसोहरा । लच्छीवई सेसवई, चित्तगुत्ता वसुंधरा ॥६५॥ दाहिणरुयगाऽऽवासा, एया भिंगारहत्थया । ठिया दक्खिणभागम्मि, गायंतीओ जगप्पहुं ॥ ६६॥ इलादेवी सुरादेवी, पुढवी पोमावई तहा । एकनासा नवमिया, सीया भद्दा तहमी ॥ ६७ ॥ एया उ पच्छिमे देसे, पच्छिमरुयगाऽऽगया । गहीयतालविंटाओ, गायंति अट्टमं जिणं ॥ ६८ ॥
२७८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।