________________
पंचाणणं पिव सिंही, सिप्पा मुत्ताहलं पिव । विज्जुपुंजं व मेहाली, सा पसूया तओ सुयं ॥४५॥ तिण्णहिं कुलगं ।। जराउरत्तपमुहकलंकपरिवज्जिओ । उववायसिज्जोभूओ, पिव देवो स रेहई ॥४६।। दट्ठण पउरुज्जोय, तं तेलोक्कदिवायरं । सा जाया पुव्वसंज्झेव, वियासीमुहपंकया ॥४७।। एयम्मि अंतरे साहुसहावो विव सीयलो । आणंदियजयज्जीवो, सुरहो वाइ मारुओ ॥४८॥ उज्जोओ तक्खणा चेव, संजाओ भुवणत्तये । तसथावरजंतूणं, सुहओ विम्हयाऽऽवहो ॥४९॥ अजायसुहाणं सोक्खं, नारयाणमवि खणं । संजायं तिरियनरसुराऽसुराण किं पुणो ? ॥५०॥ पुण्णेहिं पिव जीवस्स, वाउदेवेहिं तक्खणा । पुढवीए कया सुद्धी, सव्वमलापहारओ ॥५१॥ गंधोदएहिं मेहेहिं, आएसेहिं गुरूहि व । मालिण्णकारयं तत्थ, तं रजो उवसामियं ॥५२॥ सित्तबीय व्व भूमी वि, समुच्छासमुपागया । रिउणो पञ्चवण्णाणि, पुप्फाणि पक्खिवंति य ॥५३।। किंकराऽणाहओ चेय, मेहगंभीरसद्दओ । सयं नहं व्व हरिसा, गज्जई दुंदुही नहे ॥५४॥ अहाऽहोलोगवत्थव्वा, सिग्घं पचलियाऽऽसणा । दिक्कुमारीओ अट्ठाओ, सूइगेहं समागया ॥५५।। भोगंकरा भोगवई, सुभोगा भोगमालिणी । तोयधारा विचित्ता य, पुप्फमाला अणिंदिया ॥५६॥ दिक्कुमारीकृतसूतिकर्मवर्णनम् ।
२७७