________________
सामिणी व सिविणत्थपीऊससिंचिया तया । भूमि व्व मेहसंसित्ता, जाया रोमंकुरंचिया ॥ ३३ ॥ गब्भट्ठियस्स पहुणो, जसेणं पि य सामिणी । सुवण्णवण्णदेहा वि, संजाया पंडुरच्छई ||३४||
गुणगउरवेणं व, देहं वहिउमक्खमा ।
पीऊसरसतित्तेवाहारं पइ परम् वियासपेसलाचक्खू जाया तीए विसेसओ । सामिणं दट्टुमुक्कंठा गहीयप्पसरा विव ॥३६॥ जाया मंदा वि एयाए, गई मंदयरा तया । महामयं गयस्सेव, मयावत्थाविलासिणो ॥ ३७॥ तेल्लोक्वेक्कमहासारं, सा वहंती वि गब्भयं । नो खिन्ना जं पहावो सो, जिणाणं गब्भवासए ||३८|| लक्खणाउयरे गब्भो, सणियं सणियं तओ । निगूढं वड्ड मज्झे, भूमीए कंदओ विव ॥ ३९ ॥
||३५||
गब्भट्ठट्ठमतित्थेसपहावा महसेणओ । अईव आसि पुज्जो सो, रायाणं सयलाण वि ॥४०॥ तप्पहावेण रज्जं पि, वित्थिण्णं तस्स रायणो । सरक्कालवसा चंदकंतीओ अहिगप्पा ॥४१॥
तप्पहावेण सव्वत्थ, वेरं संतिमुवागयं । संतावा जेण सम्मंति, घणाघणसमागमा ॥४२॥
तओ नवसु मासेसु, दिणेसुद्धट्टमेसु य । पोसमासस्स किण्हाए, बारसीए निसाखणे ||४३||
अनुराहगए चंदे, गुरुंमि केंदगे वि य । सुहद्वाणेसु सुक्कक्कभोमसणिबुहेसु य ॥४४॥
२७६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।