________________
कओ वेकत्थमिलिओ, तारयाणमिवोक्करो । रयणपुंजो आगासपुंजीभूयामलप्पहो ||२१|| तेयस्सीणं पयत्थाणं, तेलोक्कोयरमज्झगं । तेयं व पिंडियं धूमज्झओ पविट्ठओ मुहे ||२२|| निसाविरामसमए, लक्खणा सामिणी तओ । सिविणंते सयं चेय, पोमिणीव पबुद्धया ॥२३॥ पमोयभरसोहिल्ला, सा कोमलक्खरेहि य । कहेइ सिविणा रण्णो, महसेणस्स तो इमे ||२४|| सबुद्धिअणुसारेणं, सिविणत्थं वियारिय । उत्तमो तणयो होही, देवि ! तुज्झत्ति जंपई ॥२५॥ सुमिणपाढगा रण्णा, पुट्ठा एवं वयंति य । जिणंदो चक्कवट्टी वा, होही देवी पुत्तओ ॥ २६॥
उत्तमत्तणमित्तस्स, संभावणमसंमयं । सामिणो त्ति कोवेण, कंपियं इंदआसणं ||२७|| अम्हा किं ति अम्हाणमासणाण पकंपणं । तओ जाणित्तु नाणेणं, इंदा सव्वे वि तक्खणं ॥२८॥ सिविणत्थं विसेसेण, सामिमायाइ अक्खिरं । बंधवा कयसंकेया, इव ते तुल्लमागया ||२९|
तओ ते विणया सीसे, घडियंजलिसंपुडा | बिंति फुडं सिविणत्थं, सुत्तं व वित्तिकारिणो ||३०|| कहंति सिविणा एए, ससरिच्छत्थकारिणो । चउद्दसरज्जुमाणे, लोए सामी सुओ भवे ||३१|| सिविणत्थं ति अक्खाय, सामिणि नमिऊण य । खणा नियनियट्ठाणे, गया ते अमरेसरा ॥३२॥
जनन्याः कुक्षौ प्रभोरवतरणं जननीदृष्टस्वप्नवर्णनञ्च ।
२७५