________________
तद्रक्ष रक्ष मां तस्मादेषा दास्यस्मि ते ध्रुवम् । मन्त्रिदासी ततः प्राह, मा भैषीस्तेऽस्मि रक्षिका ॥६९।। तां तूपलक्ष्य दध्यौ यज्जीवरक्षाफलं कियत् ? । प्राप्तं विद्याधरैश्वर्यं, सैषा दासी च मेऽभवत् ।।७०।। इति जीवदयातत्त्वे, तस्याः संलीनचेतसः । भवितारः क्रमात्स्वर्गमोक्षसौख्यानि निश्चितम् ॥७१।।
इति जीवदयायां मन्त्रिदासीकथा ॥
४२४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।