________________
पद्मनृपस्य कथाऽनुसन्धानम् ।
श्रुत्वेति देशनां पद्मः, संसारोत्तारणक्षमाम् । अग्रहीत् स परिव्रज्यां, युगन्धरगुरोः पुरः ॥१॥ विहिताऽभिग्रहो दान्तो विहितेन्द्रियनिग्रहः । स्वविग्रहेऽप्यनाकाङ्क्षश्चिरं सोऽपालयद्वतम् ॥२॥ ततश्च तीर्थकृन्नामगोत्रकर्माऽजितं दृढम् । साधुना तेन पद्मेनविंशत्या स्थानकैरिति ॥३॥ अयशस्त्यागभूताऽर्थस्तवाभ्यामर्हतोऽर्चनम् [१] । सिद्धानां त्विह वात्सल्यं, सम्यक् सिद्धत्वकीर्तनम् [२] ॥४॥ बालयत्याद्यनुग्रहाद्भक्तिः प्रवचने तथा [३] । वस्त्राऽऽदिदानस्तुत्यादिवात्सल्यं किल सद्गुरोः [४] ॥५।। पर्यायाऽयुःश्रुतैस्त्रेधा, स्थविराणां सुभक्तता [५] । स्वस्माच्छुताऽधिकानां च, वात्सल्यं विनयाऽऽदिना [६] ॥६॥ विश्रामणाऽऽदिवात्सल्यं, तपस्विनां महात्मनाम् [७] । द्वादशाङ्गयां तु सूत्रार्थोभयोपयोगशालिता [८] ॥७॥ शङ्काऽऽदिदोषरहितं, सम्यग्दर्शनमेव च [९] । ज्ञानदर्शनचारित्रोपचारैर्विनयस्तथा [१०] ॥८॥
४१६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।