________________
जीय राजसुता श्री सीतादेव्या स्वैर (रं) दश वर्षाणि यावत् प्रतिपालितः । ततः सुतिकागणे श्रीकृत्य कुक्षसुता भाटा... तै: । आदि क्ष (ध्य ? ) श्री अणहिल्लपूर्वज्ञापितxx
1
... प्रवर... योगेण श्री वनराजेण (?) संवत् ८५२ नर्षे वैशाथ सुदि २ शुक्रे सार्द्ध प्रहरैकसमये श्रीपत्तनं स्था
...सं० १३०१...श्रीपार्श्वनाथ चैत्ये श्रीवनराज ... राजराज श्री कडेससु (?) श्रीअणहिल्लेस्वर •शवायतनं त्रापि
.. ति श्रीवनराज मूर्ति श्रीशीलगुणसूरि सगणे श्रीदेवचंद्रसूरिभिः प्रतिष्ठिता सं० १४१७ वर्षे
आमां नीचेनो छेवटनो थोडो भाग अंदर बेसाडेलो होवाथी तेम लेख घणो घसायेल होवाथी तेम अरस्परस संबंध बराबर बेसतो न होवाथी घणी मुश्केली नडे छे, छतां अत्यार सुधी तेनी पाछळ लीधेली महेनतना प्रमाणमां जेटलुं बनी शक्युं तेटलुं उतारी बंध बेसाडी अत्र मुक्युं छे. भविष्यमां कोइ विद्वान् आ परथी विशेष प्रयत्न करी खरो प्रकाश पाडशे.]
सं० ९७५ (बृहत् टिप्पनिका) नाईल्ल (नागेन्द्र) कुलना आचार्य समुद्रसूरिना हस्तदीक्षित शिष्य विजयसिंह सूरिए प्राकृतभाषामा ८९११ गाथाबद्ध भुवनसुन्दरी कथा रची (पीटर्सन पहेलो रीपोर्ट पृ० ३८)
आ ग्रंथकारनी पहेलां गूजरातना राजा सिद्धराज जयसिंहना समयमां नागेन्द्रगच्छना आनन्दसूरि अने अमरचंद्रसूरि थया तेओ बन्ने महेन्द्रसूरिना शिष्य शांतिसूरिना शिष्यो हता. ते बनेए बाल्यावस्थामां होवा छतां वादीओने जीत्या हता तेथी सिद्धराज जयसिंहे ते बनेने अनुक्रमे 'व्याघ्रशिशुक' अने 'सिंहशिशुक' ए बिरूदो आप्यां हतां; आ पैकी अमरचंद्रे सिद्धान्तार्णव नामनो महाग्रन्थ रच्यो. कदाच हिन्दु तार्किक गंगेश उपाध्याय पोताना
१. अरिसिंहे सुकृतसंकीर्त्तनकाव्यमां ( पृ ३०, श्लोक २०) मां जणाव्युं छे के
शैशवेऽपि मदमत्तवारविद्वारणनिवारणक्षमौ ।
24
यौ जगाद जयसिंहभूपति 'र्व्याघ्रसिंहशिशुका 'विति स्वयम् ॥
आ बनेना शिष्य हरिभद्र, तेमना विजयसेन, तेमना शिष्य उदयप्रभसूरिए पोताना धर्माभ्युदय महाकाव्यनी प्रशस्ति (पी. ३, १८) मां जणाव्युं छे के:
'आनन्दसूरिरिति तस्य बभूव शिष्यः पूर्वोऽपरः शमधरोऽमरचन्द्रसूरिः ।
बाल्येऽपि निर्दलितवादिगजो जगाद यौ 'व्याघ्रसिंहशिशुका 'विति सिद्धराजः ॥
(जुओ मारो जैनसाहित्यनो इतिहास पारा ३४६ पृ. २४९)
चन्द्रप्रभचरित्रम्, पूर्वप्रकाशननी प्रस्तावना ।