SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ... जिनदत्तकथानकम् ............ प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति ॥२६॥ तथा हे नरनाथ ! मदारब्धेऽत्र सकटे तव सम्यक सत्त्वपरीक्षा जाता, यदुक्तम् - उपाया बहवः प्राज्ञैः, कृताः स्वर्णपरीक्षणे । सत्त्वतत्त्वपरीक्षायां विपदेव कषोपलः ॥२६१॥ तथा हे धीरधुरन्धर ! त्वया प्राणसन्देहेऽपि मत्पितरावददानेन सत्यं सुभटत्वं दर्शितम् , यदुक्तम् - शरणागता भटानां, सिंहानां केसरा उरः सत्याः ।। चूडामणयः फणिनां, गृह्यन्ते जीवतां नैव ॥२६२॥" इत्थं बहुधा प्रशस्य जिनदत्तो विरराम । .... अथ गतसन्देहशल्योऽरिमर्दनो दध्यौ - अहो ! अस्य गुणलुब्धता यदयं बहुगुणनिलयोऽपि ममैव सतोऽप्यसतोऽपि गुणान् गृह्णाति । अत्रापि राज्ञो वैराग्यवृद्धिर्जाता । तदा कोऽप्याह – पित्रोनिविडभक्तिविषये संसारे जिनदत्त एव वर्ण्यताम् । परः प्राह - किमसौ वर्ण्यते ?, किन्त्वरिमर्दन एव प्रजावात्सल्ये वर्ण्यताम् । कश्चिदाह – नेषोऽपि वर्ण्यः, किन्तु जिनदत्तपितरावेव चिरागतसुपुत्रसङ्गमात् पुण्यवन्तौ भणित्वा वय॒ताम् । केऽपि वदन्ति - वयमेव धन्याः यदीदृशो मेलापको दृष्टः स्वदृष्टयेति । [जिनदत्तकृतङ्तकाररक्षादिवर्णनम् ] - अथ बहुपरिचितधर्ममित्रादिदर्शनोत्कण्ठया सर्वतो जिनदत्तेन सभां निभालयता ते द्यतकारा दृष्टा उपलक्षिताः, वण्ठैराकारिता जल्पिताश्च – भो भो सत्पुरुषाः ! मामुपलक्षयथ ! ततो बहुमानहृष्टास्तेऽप्यूचुः -- देव ! त्वां को नोपलक्षयति ?, त्वं राजराजेश्वरः पञ्चमलोकपालः । राजा प्राह – एवं सर्वः कोऽपि मां जानाति, पुनर्युष्माभिर्विशेषतः काऽपि व्यक्तिआयते ? ततस्ते चकिताः स्वयकृतराजापमानं स्मरन्तो गतरङ्गाः कम्पमानाङ्गा मौनव्रतमिवाऽऽलम्ब्य स्थिताः । ततो राज्ञा ते दीना दृष्ट्वाचिरे - भो भो भद्राः ! मा भैष्ट, भवतां न्यायनिष्ठोऽहं किमपि न कथयामि, पुनरेको वार्ता यथातथा वदत - स कञ्चुकः क्वास्ते यो मया द्यूते हारितः ? ततस्तैः किञ्चिन्निर्भयैरुक्तम् – हे देव ! स कञ्चुकस्तत्रैव हट्टेऽस्ति यत्र तदाऽस्माभिरड्डाणको मुक्तः । ततो राज्ञा तावन्मानं द्रव्यं प्रेष्य तदापणादानाय्य स कञ्चकः प्रियायै विमलमत्यै दत्तः ।
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy