SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अरिमर्दननृप - जिनदत्तयोर्वार्तालापः ततोऽरिमर्दनो दध्यौ “ अहोऽस्य स्वदोषदर्शित्वम्, यत् सर्वोऽपि प्राणी प्रायः पर्वतोपरि प्रज्वलत् पश्यति, न पुनः स्वपदोरधः, यतः - राई - सरिसवमित्ताणि परच्छिद्दाणि पासए । अपणो बलमिचाणि पासंतो वि न पासए ॥ २५७॥ 'इक्कं पिनत्थि लोयस्स लोयणं जेण नियइ नियदोसे । परदोसपिच्छणे पुण लोयणलक्खा इं जायंति ॥ २५८॥ तदयं लोकोत्तरस्वभावो महाभाग्यवान्, किमप्यस्मै संसारसारभूतं ददामि यस्मै दीयते " । इति नरपतिश्चिन्तयन्नस्ति । 9 品 परं मम तन्नास्ति — अत्रान्तरे कमपि पूर्वसम्बन्धं स्मृत्वा अरिमर्दननृपः पुनरुवाच ." हे सौम्यमूर्ते ! ममैकः सन्देहो दवदहन इव देहं दहति तं च शमयितुं त्वमेव समर्थः यतस्ते मुखे सरस्वती - प्रवाहोऽस्ति तव दक्षिणभुजः समुद्रः तव हृदये धनागमः, तवाधरः शोणः, तव पार्श्वतो वाहिन्यस्तिष्ठन्ति तव मानसं स्वच्छत्वे मानसमेवास्ति त्वं ननु सर्वरसमय इव वेधस्रा विहितोऽसि ततस्त्वत्तः शीतीभवितुमिच्छामि " 1 - अथ ‘यथोत्पन्नं संशयं शीघ्रं पृच्छ ' इति जिनदत्तेनोक्तेऽरिमर्दनराजो ब्रूते – भो चित्रचरित्र ! मया दीयमानं ग्रामदेशादिदण्डं मुक्त्वा त्वया निजौ माता - पितरौ यन्महाकोपाटोपेन याचितौ तत् किं कारणम् ? ततो जिनदत्त उवाच " हे राजेन्द्र ! यदा तवोपदा महत्तरा मत्सम्मुखाः समायाताः तदा तव प्रजापालनपरीक्षाकरणे मम कौतुकं जातम् - ' यदयं शरणागतां निजां प्रजां कथं रक्षति ? कीदृशं चास्य मध्ये सत्त्वमस्ति ? ' अन्यच्च तदा सर्वथाऽप्यचिन्त्यो ममेदृशः कुविकल्पोऽप्यजनि ' यद्येष राजा मदीयौ माता- पितरौ बद्ध्वा समर्पयिष्यति तदाऽहमेनं सबलं सकोशं सदेशं राज्यादुन्मूलयिष्यामि ' इति, पुनस्त्वया • श्रेष्ठिनं मत्तातमजानता किन्तु लोकमात्रं जानताऽपि स्वसाहसं न मुक्तं तत् त्वं निश्चितं सात्त्विकशिरोमणिः, यदुक्तम् - चलति कुलाचलचक्रं, मर्यादामतिपतन्ति जलनिधयः । उचितादुदारसत्त्वात् सन्तः प्रलयेऽपि न चलन्ति ॥ २५९ ॥ 1. राजिका - सर्षपमात्राणि परछिद्राणि पश्यति, आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यति ॥ 2. एकमपि नास्ति लोकस्य लोचनं येन पश्यति निजदोषान्, परदोषप्रेक्षणे पुनले चनलक्षाणि जायन्ते || J-9
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy