SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अरिमर्दननृप-जिनदत्तबोधार्तालाप निकृष्ट ! निर्लज्ज ! निर्लक्षण ! रे दुष्टात्मन् ! त्वं शतशः खण्डानि द्वत्तं भव, यदेचं निजामितजनान्तं पश्यन्नपि त्वं राज्यादिवाञ्छा विधत्से ? । इत्यादिध्यायन्तं नृपं प्रति बर्दापनिकाग्राहका नरास्त्वरितमागत्य जगदुः – हे देव ! महत्कल्याणमद्य वर्तते, मा विपीद, सर्वेषा कुशलं जातम् । राजाप्यूचे - कथम् ? इति । तेऽप्यूचुः -- यः श्रेष्ठी परकटके गतः स पिता, श्रेष्ठिनी माता सजाता, यो राजा जिनदत्तः स पुत्रः, इत्थं कुटुम्बं मिलितम् । राजा वक्ति - असम्भाव्यम् , नैव घटते, युप्माकं कश्चिदिह विपर्यासो जातो भावी । तेऽप्याहुः – “देव ! विपर्यासस्तेषां भवति, येऽत्र नेत्र-श्रोत्रविकलाः स्युः सर्वथा हृदयशून्या वा भवन्ति । अथ परमुखश्रुतग्राहिणो भवन्ति, ते विपर्यस्यन्ति । हे देव ! न तु वयं तादृशाः स्म यदस्माभिः प्रत्यक्षमेव दृष्टम् , दृष्टेः कोऽपि साक्षी न भवति, एतावदलीकं सामान्यजनाग्रतोऽपि वक्तुं न शक्यते, किं पुनर्देवस्य पुरतः ? तथा राजन् ! अस्माभियुद्धवचनं श्रुतमस्ति, यथा - 1मा होह सुयग्गाही, मा जंपह जं न दिट्ठ पच्चक्खं । पच्चक्खे वि य दिठे जुत्ताजुत्तं वियाणाह ॥२४८॥" पुनः पुनः कटकायातैर्वर्द्धापकैस्तथैव स्वरूपं जगदे। ततो हृष्टेन राज्ञा तत् सत्यं मानितम् । ततो राजा दध्यौ - "अहो ! ते पातकिनो मूर्खा एव ये न्यायमार्ग' त्यजन्ति, ये च न्यायं पुरस्कृत्य व्यवहरन्ति ते धन्या एव, यदुक्तम् - यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥२४९॥ श्रियो नाशं यान्तु व्रजतु निधनं गोत्रमखिलं, शिरश्छेदो वाऽस्तु प्रभवतु समन्ताद् विपदपि । विवेकार्कज्योतिविघटितमहामोह तमसः, प्रतिज्ञातादर्थात् तदपि न चलन्त्येव सुधियः ॥२५०॥ यदि च नाहं धर्माचारं लुलोप तदा ममापयशोऽपि नाऽभूत् , श्रेष्ठयपि जिजीव"। अथ राजा सर्वाः प्रतोलीरुद्घाटयामास । पुरे उत्सवा उत्सवोपरि जायन्ते । ततो भूपतिर्जिनदत्तमिलनोत्कण्ठाप्रेरितश्चचाल सैन्यविशालः । अथाऽऽबालगोपालं सर्व लोका .. 1. मा भवथ श्रुतग्राहिणः = आकर्णितग्राहिणः, मा जल्पथ यद् न दृष्टं प्रत्यक्षम् , प्रत्यक्षेऽपि च दृष्टे युक्तायुक्तं विदानीत
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy